________________ मतिज्ञानस्य बहादयो मेदाः वृत्ती // 122 // विशेषाव बहुविधमनेकमेदमवगृहात्येव एकैकस्निग्धमधुरादिगुणोपेतम् // 308 // "खिप्पमित्यादि, क्षिप्रमवगृह्णाति, किमुक्तं भवतीत्यत आह-'अकोव्याचार्य | चिरेण तूर्णमित्यर्थः, तथा 'तं चिय सरूवओ 'ज'मिति यत्तदेवावगृह्णति 'स्वरूपतः' स्वरूपमात्रत एव तदनिश्रित, किमुक्तं भवतीत्याह 'अलिङ्ग न पताकयेव देवकुलं,तया यदसंशयमवगृह्णाति तनिश्चित,तथा यदवश्यमवगृह्णात्येव,नतु कदाचित् , तद् ध्रुवमुच्यते // 309 // इत रशब्दं व्याचिख्यासुराह-एत्तोचियेत्यादि, अत एव पदसमूहात् प्रतिपक्षं साधयेद्यावदधुवं, तथाहि-अबढवगृह्णाति शब्दमात्रमेकजा॥१२२॥ तीयमित्यर्थः, अबहुविधमेकपर्यायमेव, 'अक्षिप्रं चिरेण, निश्रितं लिङ्गाद्, अनिश्चितं सन्दिग्धं, अध्रुवं कदाचिदेव, अथवा निश्रितानिश्रितयोरपरं विशेषमाह-निश्रिते-निश्रितस्य विशेषों मेद इतरस्मात्, किंविशिष्टः 1 इत्याह-निश्रितं परधमैर्विमिश्रं अवग्रहणमुच्यते, तद्यथा-गामेव सारङ्गधभैरवगृह्णतः, अनिश्रितमवगृह्णाति गामेव गोधमैरिति, एवं सर्वत्रायोजनीयमिति गाथार्थः // 310 // उपसंजिहीहाराह-एव'मित्यादि, ‘एवं' अनया दिशा मतिबहुत्वं भावनीयं, कुतः -बाह्याभ्यन्तरनिमित्तभेदात् , तत्र बाह्यनिमित्तवैचित्र्यं आलोकविषयगतस्पष्टविमध्याव्यक्ताल्पमहत्वसविकर्षमेदाद, अभ्यन्तरवैचित्र्यं तु आवरणक्षयोपशमोपयोगोपकरणेन्द्रियनानात्वात् , एतेषामपि मन्दमन्दतरादिभेदाद् एतदेव ईषद्मेदाद् भिद्यमानमनन्तं स्यात् / अतः प्रागुक्तं नियुक्तिगाथाद्वयं व्याख्यातमिति प्रकरणार्थः M // 311 // अत्रैवेदानीं विशेषोपलम्भार्थमिदमाह इह संसयादणंतब्भावाओऽवग्गहादयोऽनाणं / अणुगणमिवाह न संसयाइसम्भावओ तेसुं॥३१२॥ ननु संदिद्धे संसयविवजया संसओह हावि / वच्चासो वा निस्सियमवग्गहोणज्झवसियं तु // 313 // इह सज्झमोग्गहाईण संसयाइत्तणं तहवि नाम / अन्भुवगंतुं भण्णइ नाणं चिय संसयाईया // 314 // Rann % 25A5%20% पानमाह