SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्राप्यापाप्यकारिता विशेषाव ___णयणेत्यादि / नयनमनसी वर्जयित्वा व्यञ्जनावग्रहश्चतुर्धा, 'तंजहा-फासिंदियवंजणोम्गहे जिब्मिदिय० पाणिदिय० सोइंदिकोव्याचाये - यवंजणोग्गहे' इन्द्रियत्वे तुल्ये केयं मुखपरीक्षिका ? इति चेत्, उच्यते, 'उवघायाणुग्गहतो' यद्-यस्माचानि स्पर्शनादीनि 'प्राप्यवृत्ती | कारीणि' स्पृष्टार्थग्राहिणीति गाथार्थः // 204 // अत्राह-'जुज्जती'त्यादि / स्पर्शनरसनयोः सा युज्यते, अनुभाविकत्वात् , न श्रोत्रघाण | योः, गृहणीतः स्वविषयं-आत्मीयं ग्राह्यमितं-अस्मादिन्द्रियविवराद् 'मित्रदेशमपि विप्रकृष्टक्षेत्रव्यवस्थितमपि, रे ध्वनिः श्रूयत // 88 // इति वचनात, अतः किमुच्यते-'वंजणोग्गहो चउहचि गाथार्थः॥२०५॥ उच्यते नैतद्, उद्धान्तत्वाद् भवतः, तथाहि-'पावंतीत्यादि / 'धूमों इत्यादि / इह शब्धगन्धावन्यत आगत्य पाप्नुतः, के? ते-श्रोत्रघ्राणे कर्मणी, ते तु श्रोत्रघ्राणे गत्वा विषयदेशं स्वयं न गृणीतः तेन ते अप्राप्यकारिणी स्यातां, अबाह्यकारणत्वात् स्पर्शनवत् , आह-तावपि कस्मात् न प्राप्नुतः / इत्यत-आह-यद्-यस्मात्तौ पुद्गलमयत्वे सति सक्रियौ, कुत एतदित्याह-वायुवहनाद् धूमवत् , तथा सक्रियौ तौ 'संहरणतोत्ति गृहादिषु पिण्डीभवनाद् धूमवदेव, तथा द्वारानुविधानतो विशेषेण, तोयवत् , तथा नितम्बादिमस्खलनान् मरुद्वदिति गाथाद्वयार्थः // 206 // 207 // तस्माद-गेण्हती'त्यादि, श्रोत्रघ्राणे प्राप्तं सन्तमर्थ गृहणीतः, उपघातानुग्रहोपलब्धेः, स्पर्शनरसने इव, आह-अप्राप्यकारित्वे सतीयं भविष्यतीत्यनैकान्तिको हेतुरिति, तन्त्र, यतः-वाहिज्जेत्यादि, प्रतिज्ञा, रोगहेतुत्वात् आकाशवदिति, अतो यदुक्तं 'नयणेत्यादि तत्स्थितमिति गाथार्थः // 208 // अथ कस्मादयं नषोढा ?, उच्यते, नयनमनसोरप्राप्यकारित्वेन व्यजनोपादानायोगाद् , आह च-'लोयण'मित्यादि / 'लोयण'मित्यादि,अप्राप्यकारि लोचनमालम्ब्यकृतोपघातानुग्रहशून्यत्वात् मनोवत् ,तत्रैतत्स्याद्-असिद्धो हेतुर्यतः जलघृतवनस्पतीन्दुमण्डलालोकनेऽनुग्रह उपलभ्यते सूरसितभित्याद्यालोकने चोपघात इति गाथार्थः // 209 / / तदेवमसिद्धीभूते सन्तमर्थ गृहीताद, प्रतिज्ञा, रोगहेतुत्वाध्यकारित्वेन व्यजनोपादाना असिद्धो हे
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy