________________ विशेषाव कोव्याचार्य वृत्ती आमीषध्याद्याः लन्धयः // 259 // // 259 // ॐॐॐॐॐॐॐॐॐॐ जिण-बल-चक्की-केसव-संभिन्ने जंघचरण-पुव्वे य। भवियाइवि इत्थीए एयाओ न सत्त लद्धीओ॥४॥ रिजुमइ-विउलमईओ सत्त य एयाओ पुव्वभणियाओ। लद्धीओ अभव्वाणं होंति नराणंपिन कयाइ॥५॥ अभवियमहिलाणंपि हु एयाओ न होंति भणियलद्धीओ। महखीरासवलद्धीविनेय सेसाउ अविरुज्झा॥६॥" भव्वाभब्वाइविसेसणत्थमहवा तयंपि सवियारं। भव्वावि अभव्वा वियजं चक्कहरादओ भणिया // 807 // पोग्गलपरियदृद्धं जं नरदेवंतरं सुए भणियं / तो सो भव्यो कालो जमयं निव्वाणभावीणं // 808 // भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ / संखेवरुईण हियं अव्वामोहत्थमिटुं च // 809 // दव्वाइं अंगुलावलिसंखेज्जाईयभागविसयाई / पेच्छइ चउग्गुणाई जहण्णओ मुत्तिमंताई // 810 // उक्कोसं संखाइयलोगपोग्गलसमानिबद्धाई। पइदव्वं संखाइयपज्जायाई च सव्वाइं॥ 811 // ओहिविभागे भणियपि लद्धिसामण्णओमणोनाणं / विसयाइविभागत्थं भण्णइ नाणक्कमायातं // 812 // 'गई'त्यादि / गतिर्नारकादिका, आदिशब्दादिन्द्रियादिपरिग्रहः, अधस्ताद्यथा मतिप्रस्ताव उक्ता एवमिहाप्यवधौ, विशेषं वक्ष्यति भाष्यकारः, एषा च ऋद्धिरतोऽनेन प्रस्तावेन शेषा अप्यामर्पोषध्यादय उच्यन्ते इति गाथार्थः॥७७९ // 'जे'इत्यादि / ये मतिज्ञानस्य प्रतिपद्यमानकास्तेऽवधेरिति, किमविशेषेण ', नेत्याह-समधिका अन्ये अवधेः प्रतिपद्यमानकास्तद्यथा वेदातीताः श्रेणिद्वयेऽवधेः प्रतिपद्यमानका भवन्ति, मतेस्तु नोक्ताः, सम्यक्त्वमाप्तावेतल्लाभात् , एवं सर्वत्र भावना, तथा कषायातीताश्च सूक्ष्मसम्परायादयः तथा मनःपर्यायज्ञानिनश्चेति गाथार्थः // 780 // तथा-'सम्मा' इत्यादि / अपरिवडियसम्मदिट्ठीणो मणुया नारगसुरेसु उववज्ज