SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृक्षरूपकं 6754505 // 34 // // 34 // *ॐॐॐॐSRE मोत्तुमजोग्गं जोग्गे दलिए रूवं करेइ रूवारो। न य रागहोसिल्लो तहेव जोगे विवोहेंतो // 1115 // तं नाणकुसुमवुद्धिं घेत्तुं षीयाइबुद्धओ सव्वं / गंथंति पवयणट्ठा माला इव चित्तकुसुमाणं // 1116 // पगयं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ।पवयणमहवा संघो गहेंति तयणुग्गहट्ठाए // 1117 // घेत्तुं व सुहं सुहगुणणधारणा दाउं पुच्छिउं चेव / एएहिं कारणेहिं जीयंति कयं गणहरेहिं // 1118 // मुक्ककुसुमाण गहणाइयाई जह दुक्करं करेउं जे / गुच्छाणं च सुहकरं तहेव जिणवयणकुसुमाणं // 1119 / / पयवकपगरणज्झायपाहुडाइनियतकमपमाणं / तदणुसरता सुहं चिय घेप्पइ गहियं इदं गेज्झं // 1120 // एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेण / होइ सुहं जीयंति य कायव्वमिदं जओऽवस्सं // 1121 // सव्वेहिं गणहरेहिं जीयंति सुयं जओ न वोच्छिन्नं / गणहरमजाया वा जीयं सव्वाणुचिन्नं वा // 1122 // जिणभणिइचिय सुत्तं गणहरकरणम्मि को विसेसोऽत्यासोतदवेक्खो भासई नउ वित्थरओसुयं किंतु।११२३।४ रुक्खादिरूवयेत्यादिगाथाः 17 सुगमाः॥'घेत्तुं वे'त्यादि प्रयोजनान्तरपतिपिपादयिषया चेदमुच्यते 'ग्रहीतुंच' आदातुं च ग्रथितं तत्सूत्रीकृतं सुखं भवति अर्हद्वचनवर्षणं, मुक्तमुक्तत्वात् कुसुमसंघातवत् , 'चः' समुच्चये, एतदुक्तं भवति-नानासंदर्भितं सत् तत् पदवाक्यप्रकरणाध्ययनादिना प्रतिपन्नमयत्नेनाप्युपादातुं शक्थमिति, एवं सुखेनैव गुणनधारणे अस्य क्रियेते, तत्र गुणनमेतावदधीतमेतावच्चाध्येयं, धारणं अप्रच्युत्या, तथा दातुं प्रष्टुं चेति, 'चः' समुच्चये, 'एव' एवकारावधारणात् , ग्रहीतुः सुखमेव भवतीति, दानं 5 शिष्येभ्यो निसर्गः, प्रश्नः संशये निःसंदेहाथै विद्वत्संनिधौ खविवक्षासूचकं वाक्थमिति, 'एभिः कारणः' अनन्तरोक्तैर्हेतुभूतैः जीवि A 5%25AO
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy