________________ विशेषाव कोव्याचार्य वृत्ती // 230 // 'सखेज'इत्यादि 'मणोदव्वेति मनोद्रव्यविषयेऽवधौ प्रादुर्भूते सति लोगस्स पलिओवमस्स य संखेज्जभागो बोद्धब्बो' प्रमे | मनोद्रव्ययत्वेनेति गम्यते, एतदुक्तं भवति-मनोद्रव्याणि साक्षात्कुर्वन् लोकस्य संख्येयमागं पश्यति, पल्योपमस्य च, तद्यथा हस्तशतान्ता- लोकपल्यद् बकुलं पश्यन् हस्तशतमिति बकुलोपाधिनाकाशपरिच्छित्तिरिति भावनीयम्, तथा 'कम्मदव्य'ति कार्मणशरीरपायोग्याबद्धद्रव्य- निबन्ध: विषये चावधौ ‘संखेज्ज'त्ति संख्येया भागा लोकपल्योपमयोः पृथक् पृथग् बोद्धव्याः। तथा 'लोए'त्ति चतुर्दशरज्ज्वात्मकक्षेत्रलो // 230 // कविषये त्ववधौ कालतः स्तोकन्यून-देशोनं पल्योपमं प्रमेयत्वेन गम्यत एव, ननु च घोटारूढस्य विस्मृतो घोटः, तथाहि-द्रव्योपनिबन्धाधिकारे किमनयोरेव केवलयोरयमुच्यत इति ?, उच्यते-कर्मद्रव्यमतिक्रम्यैतावन्तौ क्षेत्रकालौ पश्यतीति ज्ञापनार्थम् , एतवृद्धौ |च द्रव्यवृद्धरित्यत एव च कार्मण्द्रव्योपर्यपि ध्रुववर्गणादिद्रव्यपरिणामं पश्यतः क्षेत्रकालवृद्धथा पल्योपमभरणादिना प्रकारेण परमावधिसम्भवोऽनुमेय इति गाथार्थः // 672 // 'लोग'इत्यादि 'सयल मित्यादि 'कम्मेत्यादि गताथम् नवरं 'दुगमेत्तियंति "लोग थोवृणगं च पलिय'ति यदुक्तं चरमावयवे तत्रापि द्रव्योपनिबन्धः सामर्थ्यपापित इति वाक्यशेषः, यतश्चवं ततः-'उवरिंपी'त्यादि // 673-674-675 / / एवम्-'या'इत्यादि / तेजोविकारस्तैजसं कर्म विकारः कार्मणं शरीरशन्दः प्रत्येकमभिसम्बध्यते, त| तश्च तेजसबद्धशरीरविषयेऽवधौ कार्मणबद्धशरीरविषये चावधौ तथा तेजसाबद्धद्रव्यविषये भाषाद्रव्यविषये च सत्यवधौ द्रव्यतः क्षेत्रतः, | किमित्यत आह-'असंखेज्जा दीवसमुद्दा बोद्धव्वा' प्रमेयत्वेन 'कालो यत्ति कालश्चासंख्येयो बोद्धव्यः, स च पल्योपमासंख्येय-12 भाग इति नियमः, अत्र च पदचतुष्टयेऽप्यविशेषेणासङ्ख्ये यत्वेऽभिहितेऽप्यदिदं लघु बृहद् बृहत्तरं बृहत्तमं च भावनीयम् , एवं क्रमेण सूक्ष्मादिस्वभावत्वाद् बद्धादबद्धस्य सूक्ष्मत्वात् पटतन्तुवदिति गाथार्थ // 676 // एताइ'मित्यादि / एताई तेयातियाई चत्तारि वत्थूणि