SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य अवग्रहादि वृत्ती भेदनि देशः // 75 // // 75 // 560xOS ANGESNISAS 'रूढा ण दव्यमति'त्ति न द्रव्यमती रूढा-न करादिचेष्टा द्रव्यमतित्वेन प्रख्याता, अत इदमपि युक्तं यदुक्तं-'ज मयं मइनाणं'ति गाथार्थः॥ 174 // रूढा चेदत आह-सा वा इत्यादि, सा-करादिचेष्टा शब्दार्थ एव वर्तते, तद्धेतुत्वाच्छन्दवत् , कुत एतदित्याह-तथापि करादिचेष्टया मुखं प्रतिविधीयमानया 'जति यद्-यसात् कारणात् प्रतिपत्तुस्तस्मिन्-शम्दार्थे प्रत्ययो भवति-अयं भोक्तुमीहते इत्येवं बोधो भवति, अपिच कर्चापि च तदभावे' मुखरोगादौ सति शब्दाभावे 'तदभिप्राय:' शब्दार्थद्योतनाभिप्रायः करोति | चेष्टामेवं करादिलक्षणां नतून्मत्चतयेत्यतोऽनया भङ्गया युज्येता येवमनयोर्विशेष इति गाथार्थः // 175 // साम्प्रतमेतत्प्रकरणोपसंहारव्याजेन प्रकृतं सारयवाह महसुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं / पुव्वं आभिणियोहियमुद्दिद्वंतं परूवेस्सं // 176 / / 'मती'त्यादि, एवमनयोभैद उक्तः, कथं-तल्लक्षणादिमेदेन, तत्स्खलक्षणादिभेदेनेत्यर्थः, अत्र च ज्ञानपञ्चके प्रागाभिनिबोधिकमादिष्टं भद्रबाहुस्वामिना तदिदानी प्ररूपयिष्य इति गाथार्थः॥१७६ // तत्रेयं सम्बन्धगाथा इंदियमणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो / तत्थेक्केक्कं चउभेयमुग्गहोप्पत्तियाईयं // 177 // 'इंदिते'त्यादि, इन्द्रियमनोनिमित्तमित्यनेन प्रागुक्तानुवादमाह, 'त'मिति आदिज्ञानं आभिनिबोधिकं 'सुयनिस्सियं' भवति, | 'तत्रेति वाक्योपन्यासार्थः 'एक्केक्कं सुयनिस्सियमसुयनिस्सियं च चउम्मेयं चतूरूपं भवति, कथमित्यत आह–'उग्गहोप्पतियादीय'ति 'सुयनिस्सियं' अवग्रहादि 'असुयनिस्सियं' औत्पत्तिक्यादीति गाथार्थः॥१७७॥ तत्रादित एतावत् श्रुतनिश्रितमवग्रहाघभिघित्सुराह नियुक्तिकारः ARO NAAMRACSCARSANCESS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy