SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ विशेषाव 'पारणेत्यादि / यथेह महाविद्यायाः 'पूर्वसेवा पूर्व क्रिया 'परिमृद्वी भवति' लध्वी भवति, प्रायोऽन्यानपेक्षित्वात् , तथा |पल्यादिहकोव्याचार्य सिद्धिः साधनं तस्मिन् 'साधने' सिद्धिवेलायां कृष्णचतुर्दश्यादिवेलायां गुरुतरा-गुर्वी गरीयसी भवति, सकलसामग्रीसंनिधाना- टान्ताः कर वृत्ती पेक्षित्वात् , केत्याह-'क्रिया' जपादिलक्षणा यथा च प्रायः सा सविना, ततो महार्थसिद्धेः॥१२०४॥ तथा किमित्याह-'तहे त्यादि, णानि पुजाः // 36 // दार्टान्तिकः सुबोध्यः // 1205 // अथवेत्यादि परिहारान्तरं, यत एव निर्गुणेन सता प्रभूतं थपितमत एवासौ सातिशयत्वेन गुणै-Engli रधिक्रियते, तत्सहायश्च देशन्यूनकोटाकोटीवेद्यं कर्म क्षपयिष्यतीति को दोषः 1, यतश्चासावस्यां कर्मावस्थायां सम्यक्त्वादिगुणलाभ लभते, कर्मविवरसामर्थ्यात् , एकवाक्यतया चेयं नीयते चशब्दलोपादिति गाथार्थः // 1206 // तं च करणेनासौ लभते, तच्च त्रिविध मिति, आहच-'करण' मित्यादि // तत्रैकं करणं यथाप्रवृत्तं भवति, यथैव प्रवृत्तं पूर्वोत्तरावस्थयोरविशिष्टत्वात् , सांसिद्धिकमित्यर्थः। 5 है तथा प्राप्तपूर्वमपूर्व प्रागवस्थाविशिष्टमात्मरूपं, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति आ सम्यग्दर्शनलाभात् , एतच्च त्रयं भव्या नामेव भवति, अभव्यानां त्वाद्यमेव, करणं त्वात्मपरिणामो भण्यते, अध्यवसायविशेष इति गाथार्थः // 1207 // अथ कतमत्कथं 8. भवतीत्याह-'जा गंठी'त्यादि। तत्रादितःप्रारभ्य अन्धेराध, यत्र प्रभूतकर्मसैन्यजेता विश्राम्यतीति भावार्थः, तथा समाविर्भूतो लप्तदध्यवसायकुन्ताग्रेण ग्रन्थि भिन्दानस्यापूर्व, इतरत्तु सम्यक्त्वाभिमुखस्येति गाथार्थः // 1208 // यथा च प्रभृतं क्षपयित्वा सामायिकमवाप्नोति तथा दृष्टान्तानाहपल्लगे गिरिसरिउवले पिवीलियापुरिसपहजरंग्गहिया। कोद्दवजलेवाणिय सामाइयलाभदिटुंता॥नि.१०७४ जो पल्ले तिमहल्ले धण्णं पक्खिवह थोवथोवयरं / सोहेइ बहुबहुतरं झिज्जह थोवेण कालेग // 1210 // Startson
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy