________________ AOECA वृत्ती विशेषाव० करणं अहापवत्तं अपुब्वमनियहिमेव भव्वाणं / इयरेसिं पदम चिय भन्नइ करणंति परिणामो॥१२०७॥ . कोट्याचार्य जा गंठी ता पढमं गठिं समहच्छओ अपुव्वं तु / अनियट्टीकरणं पुण संमत्तपुरक्खडे जीवे // 1208 // टान्ताःकर॥लाभद्वारं गयं // दणानि पुंजाः // 359 // 'सप्तण्ह'मित्यादि / सप्तानामायुष्कवर्जानां कर्मप्रकृतीनां स्थितिमङ्गीकृत्यान्त्या या सागराणां कोटाकोटी तस्या अभ्य-IN 5न्तर एवं कृत्वा, के, आत्मानमिति गम्यते, किं ? यदि लभ्यते चतुर्णामन्यतरत् , तत एव लभते, नान्यथेति, एतदुक्तं भवति एवं 4 समुत्थानारोहणोत्पत्तयः स्युः, नान्यथेति गाथार्थः // 1198 // 'अंतिम त्यादि, स्पष्टा, नवरं क्षीणे इति निर्गुणस्यैवेति वोद्धव्यं / 'भवति' आविर्भवति ग्रन्थिरिति / किमुक्तं भवतीत्याह-'गंठी' त्यादि / ग्रन्थिरिति जीवस्य धनरागद्वेषपरिणामो भवति, अत एव चाह-कर्मजनितः' कर्मात्मकः, रागद्वेषपरिणामस्य कर्मफलत्वात् , स च ग्रन्थिरिव ग्रन्थिः भावग्रन्थित्वात् , किंविशिष्ट इत्याह| 'सुदर्भेदः' सुदूर्मोचः, किंवदित्याह-'कक्खडे'त्यादीनां द्वन्द्वं कृत्वा समानाधिकरणः, तत्र कक्खडः अतिपरुषः पलाशमूलवत् | | वल्कलप्रतिबद्धत्वात , स च शिथिलोऽपि भवतीत्यत आह-घनः-सर्वतो निविडः, आकृष्याकृष्य परिपीडितत्वात् , स चाद्रोऽपि भवतीत्यत आह-रूढः-शुष्कः, असावप्ययःशलाकादिभिरुद्वेष्टयते इत्यत आह-गूढ:-अनेकशोऽनेकशश्च तत्रैव 2 अनुविद्धव्याविद्ध त्वात् / / 1200 // ततः किमित्यत आह-तस्मित् भावग्रन्थौ भिन्ने सति सम्यक्त्वाद्यवाप्तिरिति, आह च-'भिण्णंमी' त्यादि // 1 // 'सो तत्थे' त्यादि स्पष्टम् // 2 // आह-'कम्मे त्यादि / कर्मस्थितिरतिद्राधीयसी यदि निर्गुणेनैव यथाप्रवृत्तकरणतः क्षपिता ततः शेषमपि तथैव क्षपयतु, किमत्र दर्शनादिभिर्येनोच्यते-तद्दर्शनाद्यनुगृहीतः क्षपयित्वा मोक्षं यास्पतीति गाथार्थः // 1203 // उच्यते ROCARRIERRECRUAROLAG %AED