SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती प्रवचनसू. वार्थैकार्थाः // 40 // // 40 // CROLCARNAACARE कल्पयोः व्यवस्थया एकताज्नेकता च वर्तते, पवयणमुभयं च तयंति, तच्चोभयं सूत्रार्थलक्षणं प्रवचनाभिधानादवरुध्यते-प्रवचनमुच्यते, उभयसंनिध्युपचितत्वात्तस्य, 'तियं च' सूत्रार्थप्रवचनलक्षणं 'वीसुंर प्रचेयंर बहुपर्यायं वर्चत इति, 'सुयधम्म' इत्यादिना | प्रकारेण कोज विरोधः इति गाथार्थः॥१३८२ // 'अहवे त्यादि / यद्वा 'सर्व नाम' सर्वमभिधानं व्यञ्जनशुद्धिकनयस्य | मतेन भिन्नार्थ अपूर्वापूर्वार्थ, शब्दमेदे त्वर्थभेदात, घटपटकटशकटवटवटध्वजादिवत् , इतरनयाभिप्रायात्तु अभिन्नार्थ किञ्चिद्वचनं, शब्दभेदेऽप्यर्थाभेदाद्, इन्द्रशक्रपुरन्दरादिवत् , अथवा संव्यवहारपत्ययदर्शनाद्, घटकुटकुम्भादिवत्, प्रायोवृत्त्या च व्यवहारनयापेक्षया लोकसंव्यवहारप्रसिद्धेरिति गाथार्थः // 1383 // 'संवें त्यादि / 'यस्मात् येन कारणेन 'एकता' एकार्थता संव्यवहारार्थतया, न तु निश्चयतः, 'तो' तस्माद् 'युक्तानि घटमानकानि 'तेषां' प्रवचनसूत्रार्थानां 'वीसुं' प्रत्तेयर 'पर्यायनामानि एकाथिकानि व्यवहारनयादेशत इति // 1384 // अत आह सुयधम्म तित्थ मग्गो पावयणं पवयणंच एगट्ठा / सुत्तं तंतं गंथो पाढो सत्यं च एगट्ठा / नि. 124 / / बोहो सुयस्स धम्मो सुयं व धम्मो सजीवपज्जाओ। सुगईए संजमम्मि य धरणाओवासुयं धम्मो॥१३८६॥ तित्थंति पुव्वभणियं संघोजो नाणचरण संघाओ। इह पवयणपितित्थं तत्तोऽणत्यंतरं जेण // 1387 / / मजिजह सोहिजइ जेणं तो पवयणं तओ मग्गो। अहवा सिवस्स मग्गोमग्गणमन्नेसणं पंथो॥१३८८॥ पगयाइ अभिविहीए पवयणं पावयणमाइ वयणंवा। सिवपावयवयणं वा पावयणं पवयणं भणियं॥१३८९॥ सुत्तं भणियं तंतं तणिज्जए तेण तम्मि व जमत्थो।गंथिजइ तेण तओ तम्मि व तोतं मयं गंथो॥१३९०॥ ACCAL
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy