SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ संश्यसंज्ञि विशेषाव कोव्याचार्य वृत्तौ // 19 // | // 191 // SHORSHAREGNANCE नास्तीति कथं तद्योगादसौ तद्वान् भवेदिति गाथार्थः॥५२१॥ पुनरप्याह-'मिच्छो' इत्यादि,ननु च मिथ्यादृष्टिरपि कश्चिद् हिताहितविभागविषयविज्ञानोपेतत्वात् कश्चित्संज्ञीति दृश्यते, स किमसंज्ञी ?, येनोच्यते 'सम्मदिही सण्णी' यावत्पदत्रयं, उच्यते, संज्ञा यत्त-| स्याशोभनेति गाथार्थः॥५२२।। अशोभनं चावस्त्वित्यत आह-'जहे'त्यादि, सुबोधार्था // 523 / / अपिच–'सदसदे'त्यादि, प्राग्वत् // 524 // कथं चान्यस्थानमागन्यव्यपदेशार्हः स्यात् ?,कथमित्याह 'ऊहे त्यादि, ऊह' इत्योघसंज्ञावानेकेन्द्रियः 'न हेतुते'त्ति न हेतुवादोपदेशेन, तथा 'हेउउति हेतुरूपोपदेशसंश्यपि 'न कालंमिति न दीर्घकालिकोपदेशेन भण्यते संज्ञी-उच्यते संज्ञी 'यथा'येन प्रकारेणासम्भवलक्षणेन, किं कारणमित्याह-'कुत्सितत्वाद् अयोग्यत्वात् , तथा किमित्यत आह-'तथा' तेन प्रकारेण 'कालो त्ति दीर्घकालिकोपदेशेन संज्ञी 'विहिवायम्मिति न दृष्टिवादोपदेशेन संज्ञीत्युच्यते, अतोऽसावज्ञानीति प्रक्रम इति गाथार्थः // 525 / / केषां का संज्ञेति विशेषेणाह-'पञ्चण्हे'त्यादि,पश्चाना-पृथिव्यादीनामोघसंज्ञा-अव्यक्तसंज्ञाऽव्यक्तचतुरिन्द्रियत्वात् ,हेतुसंज्ञा तु द्वीन्द्रि| यादीनामासंमृछनजपञ्चेन्द्रियेभ्योऽमनस्कत्वात् , सुरादीनां तु कालिकी समनस्कत्वादिति गाथार्थः॥५२६॥ इह च 'छउ'इत्यादि, स म्यग्दृष्टीनां छअस्थानां या संज्ञा दृष्टिवादोपदेशेनेत्यभिप्रायः सा तेषां श्रुतज्ञानं भवति, मतिव्यापारालिङ्गितत्वात् , केवलिनस्तु मतिव्या5 पारविरहात संज्ञाऽतीता इति गाथार्थः // 527 // एवमुक्ते सत्याह-'मोत्तूणे'त्यादि, मुक्त्वा हेतुकालिकदृष्टिवादक्रम यथोत्तरविशुद्धं | 'कि' कस्मात् कालिकोपदेशः सूत्रे आदौ क्रियते !, येन कारणेनोक्तं तदनुवृत्या 'होति तिहा कालियहेतुदिविवादोवदेसेणं ?' ति गा. | थार्थः॥५२८॥ उच्यते-प्रयोजनवशात् , तथाहि-'सपणी'त्यादि, सर्वत्र श्रुते संज्ञासंज्ञिवेलायां प्रायः कालिकोपदेशेन संव्यवहारः क्रियते, येन कारणेन तेन विशुद्धिक्रम बाधित्वापि स कालिकोपदेशेन संझी कृतो धुरीति गाथार्थः // 529 // तदेवं सप्रतिपक्षमा SAROKAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy