________________ विशेषाव कोट्याचार्य संश्यसंनि वृत्ती // 19 // 8 // 19 // विशिष्टेहाधिक्रियते ? इत्यत आह-'इहंगाहा।इहादिपदलोपाद्दीर्घकालिकी कालिकीत्युच्यते,कालिकी चासौ संज्ञाच पुंबद्भावात् कालिकसंज्ञेति, यया सुदीर्घमपि कालमनुस्मरति भूतमेष्यन्तं चानुचिन्तयति कथं नु तत् कर्त्तव्यमिति गाथार्थः // 511 // बहुव्रीहिणा मीलयमाह-'कालिये'त्यादि, स्पष्टार्था, नवरं 'तल्लद्धिसंपण्णोति मनोविज्ञानावरणक्षयोपशमादिसमेत इति // 512 // अस्य च'रूवे जहे'त्यादि, स्पष्टाथैव // 513 // विपर्ययमधिकृत्याह 'अविसुद्धे'त्यादि, यथा काचकामलाद्युपहतलोचनस्य नातिप्रकाशे रूपविज्ञानमस्पष्टं भवति, एवमसंज्ञिनः पञ्चन्द्रियसम्मूछेनजस्यार्थविज्ञानं स्यात् , निकृष्टतरक्षयोपशमतयाऽत्यल्पमनोद्रव्यग्रहणशक्तित्वादिति गाथार्थः // 514 // एकेन्द्रियादिसम्मूर्छनजानामाह-'जहे'त्यादि,यथेह मत्तसुप्तमूञ्छितादीनां पुंसामव्यक्तं सकलशन्दादिविषय| विज्ञानमनुभूयते एवमेकेन्द्रियाणां प्रकृष्टावरणोदयाद्, एतदेव द्वीन्द्रियादीनां, यदि नाम विशुद्धतरमिन्द्रियवृद्धिभाक्त्वात् , इदमत्र पौ पर्य-एकेन्द्रियविकलेन्द्रियासंज्ञिसंक्षिपञ्चेन्द्रियाणां क्रमवृद्धमिति / तत्रैतत् स्याद्-चैतन्यतुल्यतायां कोऽयमुपलब्धविशेष इति 1, | // 515 / / अत्रोच्यते-सामर्थ्यमेदाद् , स च क्षयोपशमानन्त्यात्, तथाहि--'तुल्ल'इत्यादि, स्पष्टार्था // 516 // 'इय' इत्यादि, दागन्तिकः प्रतीतार्थ एव // 517 / / नवरं मनोविषयिणः-षट्पर्याप्तिभाजिनः / तदेवं कालिकोपदेशेन संजिनं प्रपञ्च्य हेतुवादोपदेशेनाह'जं पुणे'त्यादि, // 'पायेणे'त्यादि, “इटानिहाणि विसयवस्थूणि-छायातवादीणि / निच्चेट्ठा होंति अस्सण्णी" एतदपेक्षया स्थावरा इति गाथाद्वयार्थः // 518-19 // 'सम्म'गाहा // दृष्टिदर्शनं वदनं वादः, दर्शनवादमङ्गीकृत्य सम्यग्दृष्टिः,क इत्यत आह-संजी, क्व सतीत्याह-सति ज्ञाने-मतिश्रुतलक्षणे क्षायोपशमिके, एतद्विपर्ययमाह-'असण्णी'त्यादि, स्पष्टम् // 520 // एवमुक्ते प्रदेशान्तरोक्तं स्मृत्वा आह-खय'इत्यादि, पुव्बद्धं कण्ठथं, उत्तरमाह-संज्ञा हि नाम स्मरणमनागतादिचिन्तोच्यते सा 'जिने' भगवति केवलिनि ॐ55454