________________ ज्ञानक्रियाहतुवादः // 350|| विशेषाव | 'मंतेसुवि' ति मन्त्रज्ञानेष्वपि विषनिर्घात कुर्वत्सु सत्सु परिजपनादिक्रिया विद्यत एव यत् सहायं तत्करोतीति न 'तन्मात्रं ज्ञान- कोट्याचार्य मात्रं तत्करोति, तत्रैतत्स्यात् , प्रत्यक्षविरुद्धमेतत् , क्वचिज्ज्ञानमात्रादेव फलदर्शनाद् , अत्रोच्यते, मन्त्रज्ञानादेव न फलं नभोगमना वृत्ती दि, नहि तज्ज्ञानं साक्षात्फलमुपाहरदुपलक्ष्यते, मन्त्रज्ञानस्याक्रियत्वातः कथञ्चिदिति शेषः, ततश्चावबोधमात्रशक्तिकं ज्ञानमात्र॥३५॥ ४/मित्यर्थः, तथा चोक्तम्-"न योषिद्भक्ष्यभोगनो, ज्ञानमात्रात्सुखीभवेत् / " प्रयोगः-ज्ञानमात्रं विवक्षितफलसाधनायालं न भवति, है अक्रियत्वाद् आकाशवद्, व्यतिरेकेण कुलाल इति गाथार्थः॥११४५॥ आह-यद्येवम्-'तो' इत्यादि / ततस्तत् प्रत्यक्षसिद्ध नभोगम नादिकार्य कुतः, उच्यते, भवानेवात्र पृष्टव्यो य एवमाह, न चेत् ज्ञायते भण्यते-तत्कार्य मन्त्राक्षरपरिपाटीनिबद्धदेवताप्रसादजनितं, 8 सा च क्रिया, तत्फलमेव तदितिगाथार्थः // 1146 // अत्राधिकृतभावार्थप्रतिपादनव्याजेनोपसंजिहीर्षुराह-'वत्थु इत्यादि / 'तो' ततः | पारिशेष्यात् ज्ञानं वस्तुपरिच्छेदः फलं यस्य सकललोकालोकनिर्भेदलक्षणस्तत्तयोच्यते, स्यादेतद् अनेनांशेन सक्रिय-भोग्य, एत-| पदवबोधादिति, तदनन्तरं क्रियाफलं च स्यात् , तद्मोगादिति भावार्थः, न तु स्वतन्त्रमेव जनकमिष्टं मोक्षस्येति, अत्र स्वमनीषिकां 3. परिहरनाह यतो भणितं भगवता // 1147 // किं भणितमित्यत आह-'सुयनाणम्मिवी त्यादि / स जीवः श्रुतज्ञाने अपि शब्दान्मतिज्ञानादिष्वपि वर्तमानो न मोक्षं प्राप्नोतीति पक्षः, क्षायोपशमिकत्वादिति सूत्रसूचितो हेतुः, अवधिज्ञान इवेत्युपरिष्टादक्ष्यति, कोऽयमित्यत आह-यस्तपःसंयमात्मकान् योगान् न शक्नोति वोदुमित्यनेन हेत्वर्थः सूचितो, दृष्टान्तस्त्वम्यूह्य का इति गाथार्थः॥११४८॥ अथैतव्याख्यानार्थमुत्सरग्रन्थसम्बन्धनार्थ च प्रयोगमाह-'सकी त्यादि / ज्ञानमात्रमभीप्सितार्थप्रापकं न | दभवति, सत्क्रियाशून्यत्वात् , मार्गज्ञाचेष्टवत् , सद्वातप्रेरणहीनयानपात्रवद्वेति गाथार्थः॥११४९॥ सौत्रमेव दृष्टान्तमाह-'जहे'त्यादि। CARRRRRRRRA