________________ विशेषाव० 15 फलमेव' ज्ञानकार्यमेव मोक्षवद , तथाहि-शानं मोक्षस्य कारणीभवदपान्तरालवत् शैलेश्यवस्थाया अपि कारणीभवत्येव, यथा मृद् घट-1 &ाजानक्रिया. लास्य मृत्पिण्डादीमामपि / तथा च-'जह सा' इत्यादि / यथाऽसौ क्रिया ज्ञानस्य कारणस्य 'फलं' कार्य तथा शेषमपि क्रियाकार्य हेतुवादः वृत्तौ | मोक्षाख्यं ज्ञानफलमेव, यथा हि मृदो मृत्पिण्डः फलमेवं तत्फलोऽपि घटः, तथा बोधकालेऽपि ज्ञेयपरिच्छेदात्मकमात्मरूपकं ज्ञा. मानस्यैव फलं तदन्तरेण तदभावात् , 'यश्च' रागादिविनिग्रहः स चेति गाथार्थः // 1138-9 // 'जं चेत्यादि / यच्च मनश्चिन्तितमन्त्रपूत॥३४९॥ // 349 // विषमक्षणनभोगमनादि बहुमेदमिह फलं दृश्यते तत्प्रत्यक्षसिद्धं, क्रियारहितस्यैव ज्ञानस्य फलमिति / एवमदृष्टमपि मोक्षाख्यं वस्तु ज्ञानस्यव फलमिति पूर्वपक्षः / 'जेण' मित्यादि / यत एव ज्ञानात् क्रिया जायते 'ततः' क्रियातश्च 'फलं' मोक्षाख्यं 'तो' ति अत एव द्वे अपि कारणमिति बमः, इतरथा 'क्रियारहितमेव क्रियानिरपेक्षमपि तत् ज्ञानं प्रसाधयेत् मोक्षं, क्रियामिवेति गाथार्थः | // 1140-1 // यदि नाम-'नाण'मित्यादि / ज्ञानं व्यवहितकारणं क्रिया त्वनन्तरकारणमतस्तत् क्रियानुष्ठानं प्रधानतरं युक्तं कारणं मोक्षस्य, अथ चेत्सकं कारणं विवक्षया ततो द्वे अपि युक्ते, न युक्तमप्राधान्यं क्रियाया इति गाथार्थः // 1142 // अपिच ज्ञानमोक्षवादिन ! 'कारण'मित्यादि / क्रियामन्त्यं कारणं मुक्त्वाऽनन्त्य कथं मतं मोक्षकारणं, सहचारित्वं चेदुच्यते-सहेत्यादि स्पष्टं // 1143 / / यच्चाभ्यधायि-रागादिविनिग्गहो जो यत्ति तदधिकृत्याह-रागादी'त्यादि / रागादिप्रशमः संयमक्रियैव, नान्यत्किञ्चित् , सा च बहुव्रीहिन्यायेन 'ज्ञानकारणा' ज्ञानफला स्यादित्युच्चैरिदमभिदध्महे, किन्तु 'तीसे किरियाए ‘फले' शान्तौ विवादः, तथाहि-तन्मोक्षफलं किं ततः क्रियाया उत ज्ञानसहिताचरणादित्यत्र विचारः, तत्र वयं बमो-ज्ञानसहितायाः क्रि| यायाः, न तु ज्ञानमात्राद्रागादिशमक्रियावदिति व्यतिरेकीति गाथार्थः // 1144 // यच्चोक्तं 'जच्चे' त्यादि, अत्रोच्यते-'परी' त्यादि / 15 CA-