________________ विशेषाव त्यत आह-किंजेणा' इत्यादि / येनासति सूत्रे कस्यासाविति, तथाहि-सूत्रं स्पृशतीति सूत्रस्पर्शिका, तस्य चेहाद्याप्यभावात् किं स्पृश सूत्रस्पशनिकोव्वाचार्य विति, ततश्च तत्स्त्रं 'यदा' यस्मिन् काले क्रमप्राप्ते सूत्रानुगमे उच्चारयिष्यति भविष्यति तस्यास्तदाऽवसर इति गाथार्थः॥९९८-९९|| 'अ-18 युक्तिः सूत्रवृचौ त्थाणमित्यादि। यद्येवं किमिह सोच्यते ?,उच्यते, नियुक्त्यनुगमसामान्यात निक्षेपद्वारे निक्षेपसामान्यात, सूत्रालापकनिक्षेपवत्॥१०००॥ लक्षणं च समाप्तो नियुक्त्यनुगमः।। येन चैवम्-'तेण' इत्यादि / तेनेदानीमनेनैव सम्बन्धेन सूत्रस्यानुगम-अनुसरणमिति सूत्रानुगमस्त॥३०॥ // 309 // स्मिन् स्त्रमभिधेयम्-अभिघातव्यमवसरप्राप्तत्वात् ,किं यथाकथश्चिदेव ?, नेत्याह-'अनवा' निर्दोष, किमिति, 1, सर्वज्ञप्रणीतत्वात् , & सर्वज्ञप्रणीतत्वेन च भवजलधिपोतभूतत्वात् , भवजलधिपोतभूतस्य च भक्तिबहुमानाभ्यामुच्चारणात् , किंविशिष्टं च तदनवद्यं भवतीPोत्याह-'अक्खलियाइविसुद्धं' अयमत्र भावार्थ:-विशुद्धं-सकलदोषविप्रमुक्तमनवधं भवति, किंस्वरूपं च तदित्याह-'अक्खलियादि' 'अक्खलियं अमिलिय'मित्यादि, एते च वस्तूगुणाः, तच्च किंविशिष्टमित्याह-'सलक्षणं' लक्षणवत् , तच्चेदं लक्षणम्-'अप्पग्गंथमहत्य मित्यादि। प्रहेणकगाथा, अस्या व्याख्या-अल्पीयोभिरक्षरैर्यन्महान्तमर्थराशिमभिधत्ते तदल्पग्रन्थं महार्थ च, यथेदमेव सामा यिकमिति, तथा द्वात्रिंशद्दोषविरहितं यच्च सूत्रं तल्लक्षणयुक्तमभिधीयते, निर्वाच्यत्वात् , ते चेमे दोषाः, तद्यथा-"अलियमुवघायजसायं निरत्ययमवत्थयं छलं दुहिलं निस्सारमहियमूणं पुणरुत्तं वाहयमजुचं // 1 // कमभिन्नवयणभिन्नं विहत्तिभिण्णं च लिंगभिण्णं च / अणमिहियमपयमेव य समावहीणं ववहियं च // 2 // कालजतीच्छविदोसा समयविरुद्धं च वयणमेत्तं च / अत्थावत्तीदोसोय होइ असमासदोसोय // 2 // उवमारूवगदोसो निद्देसपयत्थसंघिदोसोय। एए उ सुत्तदोसा बत्तीसं होति नायव्वा // 4 // " (आव.नि. 881-2-3-4) वत्रानृतम्-अभूतोद्भावनं भूतनिद्ववच, अभूतोद्भावनं यथा-प्रधानं कारणमीश्वरः कारणमित्येवमादि, भूतनिहबो यथा 'नास्त्यात्मा, शून्य ॐॐॐॐॐॐ45 CROLAGANICIRCLACK