SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती // 310 // | जगदि'त्येवमादि, उपधातजनक-सच्चोपघाती, यथा-वेदविहिता हिंसा हिंसान मवति, निरर्थक वर्णक्रमनिर्देशवद् ददरादिवत् डित्यादि-शस्त्रस-निवद्वा, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, यथा-दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीची स्पर्श युक्तिः सूत्रनकस्य पिता प्रतिसीन इत्येवमादि, वचनविघातोऽर्थविकल्पोपपश्या छलं वाक्छलं, यथा-नवकम्बलो देवदत्त इत्येवमादि, द्रोहस्वभावं लक्षणं च द्रुहिलं, यथा-“यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत्" इत्येवमादि, कलुषं वा द्रुहिलं, येन पुण्यपापयोः समता आपाद्यते, यथा // 310 // "एतावानेष पुरुषो, यावानिन्द्रियगोचरः" इत्येवमादि, निःसारं परिफल्गु वेदवचनवत् , वर्णादिभिरभ्यधिकमधिकं, तैरेव हीनं न्यूनम् , अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्येवमादि, एताम्यामेव न्यून हीन, 8 यथा-अनित्यः शब्दः घटवद् अनित्यः शब्दः कृतकत्वादित्येवमादि, शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्, तथा अर्थापनस्य खशन्देन पुनर्वचनं च, तथाहि-शब्द पुनरुक्तमिन्द्र इन्द्र इति, अर्थपुनरुक्तमिन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं यथा(पीनो)देवदत्तो दिवा न भुते इत्यर्थादापन्नं रात्रौ भुत इति, तत्र यो ब्रूयात् दिवान मुङ्क्ते रात्रौ भुत इति स पुनरुक्तमाह, व्याहतं नाम 4 यत्र पूर्वेणापरं विहन्यते यथा-"कर्म चास्ति फलं चास्ति, कर्त्ता नास्ति तु कर्मणा"मित्येवमादि, अयुक्तम्-अनुपपत्तिक्षमं यथा-"तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥"इत्येवमादि 'क्रमभिन्न'मित्यादि, क्रममिन्नं यत्र यथा|संख्यमनुदेशो न क्रियते, यथा-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामाः स्पर्शरसगन्धवर्णशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति यादित्येवमादि, 'वचनभिन्नं' वचनव्यत्ययो यथा-वृक्षावेतो पुष्पिताविति वक्तव्ये वृक्षावेते पुष्पितावित्येवमादि, 'विभक्तिमिन्नं विभक्तिव्यत्ययः यथेष वृक्ष इति वक्तव्ये एष वृक्षमित्याह, लिङ्गव्यत्ययः यथेयं स्वीति.बक्तव्ये अयं स्त्रीत्याह, अनभिहितम्-अनुप उनऊॐॐॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy