________________ विशेषाव कोव्याचार्य वृत्तौ सूत्रस्पर्शनियुक्तिः सूत्रलक्षणं च // 30 // // 308 // SAGAR गावाः // 993 // एवमेवंजातीयानां चोद्यानां परिहारजातिमाह-'किं बहुणे'त्यादि स्पष्टम् , नवरमुपक्रमनिक्षेपयोरुद्देशमात्रनियतत्वात् // 994 // आह-'सत्य'त्यादि / उपक्रमोपोद्घात्तयोरविशेषः, शास्त्रसमुत्थानार्थाविशेषात् / / उच्यते-'उद्देसे'त्यादि / उपक्रमो हि शास्त्रोदेशनियतः, अयं चोपोद्घातः प्रायेण तदुद्दिष्टवस्तुप्रबोधनार्थः, किमित्यत आह-ननु भणितोऽयं यतोऽनुगमः, एतदुक्तं भवतिनामथुतेरेव शब्दार्थमेदः प्रतीयते तयोरिति विशेष इति गाथार्थः॥९९५-९६।। 'नासे'त्यादि न्यासस्य वाऽध्ययनसम्बन्धिनः सम्बन्धनमुपक्रमो वर्त्तते, आद्यत्वात् तस्य चानन्तरत्वात् , अयं तूपोद्घातः सूत्रव्याख्यानविधेः सम्बन्धनं, प्रथमत्वात् तस्याश्च चरमत्वात , तथाहि तदन्ते सूत्रं व्याख्यायत इति प्रतीतम् // 997 // एवमुपोद्घातणिज्जुत्तऽणुगमो ममत्तो। . संपइ सुत्तप्फासियनिज्जुत्ती जं सुयस्स वक्खाणं / तीसेऽवसरो सा उण पत्ताविण भण्णए इहई // 998 // किं? जेणासइ सुत्ते कस्स तई ?तं जया कमप्पत्ते / सुत्ताणुगमे वोच्छिइ होहिइ तीए तया भागो // 999 // अ थाणमिदं तीसे जइ तो सा कीस भण्णए इहई / इह सा भण्णइ निज्जुत्तिमेत्तसामन्नओ नवरं // 1000 // तेणेदाणि सुत्तं सुत्ताणुगमेऽभिधेयमणवजं / अक्खलियाइविसुद्धं सलक्खणं लक्खणं चेमं // 1001 // अप्पग्गंथमहत्यं यत्तीसादोसविरहियं जं च / लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं // 1002 // निहोसं सारवं चेव, हेउजुत्तमलंकियं / उवणीयं सोवयारं च, मियं महुरमेव य // 1003 // अप्पक्खरमसंदिद्धं सारवं विस्सतोमुहं / अत्योभमणवज्जं च सुत्तं सवण्णुभासियं // 1004 // 'संपईत्यादि / साम्प्रतं सूत्रस्पर्शनियुक्त्यनुगमः, सच श्रुतव्याख्यानलक्षणस्तस्यावसरः, स पुनरिह प्राप्तलक्षणोऽपि न भण्यते, किमि