SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव इति, तथा 'निर्गमों निष्कासो मिथ्यात्वतमसः, तच्च सामायिक यथा तेभ्यः प्रसूतं, किंविशिष्टम् / 'क्षेत्रादिविशेषितं' उद्देशादिषु कोट्याचार्य द्रव्यक्षेत्रकालपुरुषकारणप्रत्ययादिविशिष्टं 'बहुधा' नानेति गाथार्थः // 985 // लक्षणमधिकृत्याह-'अज्झयण' मित्यादि / पुनरुक्तत्वे नन्वध्ययनलक्षणं थायोपशमिकमुक्तमेवास्ति इह किं भूयो लक्षणग्रहणं 1, तथा गुणप्रमाणे वा 'णाणमिदं भणियंदा निरासः // 307 // तत्राप्यागमादिग्रहणे भणितमिदमतः किमितीह लक्षणमिति गाथार्थः // 986 // उच्यते-'निदेस' इत्यादि / तस्य लक्षणस्या // 307 // धस्तानिर्देशमात्रमुक्तमिह तु तत्सविस्तरं व्याख्यायत इति को दोषः, अथवाऽधस्ताद सुतसामाइयस्स तल्लक्षणमुक्तम् , इह तु चतुर्गामपि सामायिकानामुच्यते, 'सम्मत्त सुयं देसे सव्वे तह होइ सामइय'ति गाथार्थः // 987 // नयानङ्गीकृत्याह-'भणिया' इत्यादि द्र 'गुणनयेति वचनात् मणिता नयद्वारे नया इह किमुच्यन्ते 1, तथा मूलद्वारे चतुर्थे मणिताः, को वाऽनयोरयोर्विनियोगः इति | गाथार्थः॥९८८॥ उच्यते-'जे' इत्यादि / आधस्त्या एवेह सविस्तरमुच्यन्ते, द्वितीयं परिहारमाह-यस्मात्तत्र तेषामुपक्रमणमात्रमुक्तमिह तु तैर्व्याख्यानं-कः किमिच्छतीत्येवमादीति गाथार्थः॥९८९॥ 'अहवेत्यादि / अथवा तत्र मूलद्वारे प्रमाणं भणितं यथा सप्त ते नया इति, इह तु तेषामेव स्वरूपनिरूपणम् , अथवा तत्रोपक्रान्तानामिह तदनुमतावतारोऽयं चिन्त्यत इति गाथार्थः // 990 // तथा'सामाइयेत्यादि / नयप्रमाणोक्ता उपोद्घातोक्ताश्च नयाः सामायिकसमुदायार्थमात्रव्यापारपराः, न सूत्रार्थविनियोगिनः, मूलद्वारनयास्त्वेवमिति गाथार्थः // 991 / / आह-'जीवगुणों' इत्यादि पुच्छा, उच्यते, स एव हि गुणो गुणिनोर्थान्तरमनर्थान्तरं वेति सन्दे हात् किमित्याहेति गाथार्थः // 992 // आह-'भणिए' इत्यादि / षड्विधनाम्नि क्षायोपशमिकमेतदिति भणिते पुनः कथं लभ्यत इति Dil कोऽस्य विभागो, ननु तदावरणक्षयोपशमाल्लभ्यत इति को न जानाति', उच्यते, इह स एवास्य कथं लभ्यत इति चिन्त्यत इति +4+4+4+4+4+4+4+5+5+5+5. RECERSTAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy