________________ विशेषाव कोट्याचार्य CS 444 445 उद्देशादिषु पुनरुक्तत्वेनिरास: वृत्ती // 306 // // 306 // न वाच्यमेतद् द्वारद्वयं, प्रागेव गतार्थत्वाद् , अनुयोगद्वारप्रारम्भवेलायामेव अस्य च सामायिकाध्ययनस्य चत्वारीत्याधुक्तत्वात् / / आह च चोदक:-'दार' इत्यादि / द्वारोपन्यासादावेतौ भणितो, 'अस्य च सामायिकाध्ययनस्येति वचनात् , ओघनामनिष्पन्न निक्षेपयोचैतावुक्तौ, 'अध्ययनं सामायिक मिति वचनात् , अत इह-उपोद्घाते किं पुनरनयोहणमिति गाथाथः // 979 // उच्यते-'इहे त्यादि, इहोपोद्घातस्वस्थाननिहितयोः सतोस्तयोः सूत्रद्वारोपन्यासादौ अनागतग्रहणमकारि, इत्थं चैतद् , अन्यथा कथं करोतु तयोरध्ययन| सामायिकरूपयोरुद्देशनिर्देशयोग्रहणमकृत्वा द्वारोपन्यासादौ 'कार्याणि'उपक्रमादिद्वारन्यासादीनि, आकाशस्येवेति प्रतीतिः स्यादिति | गाथार्थः।।९८०॥ अहवेत्यादि / अथवा तत्र द्वारोपन्यासादौ अनयोःसूत्रमात्रतैव पठिता, इह तूपोद्घातनियुक्तौ तयोर्विधानतो लक्षणतश्च व्याख्यानं प्रारब्धं, किमिति ?,अर्थानुगमावसरत्वात् साम्पतकालस्य,तदनेन कालक्रमेणाध्ययनं व्याख्यातुं पार्यते न हेलयैवेत्येतदाहेति गाथार्थः॥९८१।। 'अन्ने उ'इत्यादि / अन्ये तु व्याख्यातार इह उपोद्घाते द्वारोपन्यासाद्युक्तयोरप्यनयोर्विशेष भणन्ति, किंविशिष्टमित्याह| इदमध्ययनं नोद्देशकमतिबद्धमिति ज्ञापितं भवति, केनेत्याह 'समासद्वारावतारेण' अङ्गश्रुतस्कन्धाध्ययनसमासद्वारावतारेण, इहोद्देशनिर्देशाभिधानेनेत्यर्थ इति गाथार्थः // 982 / / आह-अस्त्वयं न्याय्य इति, तन्त्र, पौर्वापर्यानवबोधाद, तथाहि-'अंगादी त्यादि / 'अंगा| दिपण्हकाले तमणुद्देसयबद्धं भणियं चियतंणो उद्देसो णो उद्देसत्ति वचनात् , तथा 'कालियसुयसमोयारे जं भणियं' अर्थात् 'न संखेज्जा उद्देसा' इह किमभ्यधिकमज्ञातं ज्ञाप्यते ?, संस्मार्यत इति चेत्, न त्वतिप्रसङ्ग इति गाथार्थः // 983 // तदेवमाद्यं द्वारद्वयं शोधितमिदानीं तृतीयशुद्धये पाह, आह-'नण्वि'त्यादि // 984 // नन्वागमद्वारे निर्गमोक्तेः किमितीह भूय उच्यते , उत्तरमाह| 'इहेत्यादि / इह निर्गमे उपोद्घाते वा तेषामेव जिनगणधराणां 'भण्यते' प्ररूप्यते, क इत्यत आह-निर्देशः, क एते जिनादय समासद्वारावाक्तयोरप्यनयोजित : // 982 // आह- 44х+%ES No3