SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्वाचार्य | उद्देशादिषु पुनरुक्तत्वे. निरास: // 305 // // 305 // ROCAREERASEARCISEX निद्देसमेत्तमुत्तं वक्खाणिज्जइ सवित्थरं तमिह / अहवा सुयस्स भणियं लक्खणमिह तं चउण्डंपि // 987 // भणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? / मूलदारे य पुणो एएसि को णु विणिओगो ? // 988 // जे चिय नयप्पमाणे ते चिय इह सवित्थरा भणिया। जं तमुवक्कममेत्तं वक्खाणमिणं अणुगमोत्ति॥९८९॥ अहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं / तत्तो वक्कंता वा इह तदणुमयावतारोऽयं // 990 // सामाइयसमुदायत्थमेत्तवावारतप्परा एए / मूलद्दारनया पुण सुत्तप्फासोवओगपरा // 991 // जीवगुणो नाणंति य भणिए इह किंति का पुणो संकातं चिय किं जीवाओ अण्णमणन्नंति संदेहो॥९९२॥ भणिए स्वओवसमियंति किं पुणो लब्भए कहं तंति? इह सोच्चिय चिंतिजा किह लम्भह सोखओवसमो१९९३ किंबहुणा ! जमुवक्कमनिक्खेवेसु भणियं पुणो भणइ / अत्थाणुगमावसरे तं वक्खाणाहिगारत्थं // 19 // सत्यसमुत्थाणत्यो पायेणोवक्कमो तहाध्यपि / सत्थस्सोवग्घाओ को एएसिं पइविसेसो 1 // 995 // उद्देसमेत्तनियओ उवक्कमोऽयं तु तब्विबोहत्थं / पाएणोवग्घाओ नणु भणिज्यं जओऽणुगमो॥९९६॥ नासस्स व संबंधणमुवक्कमोऽयं तु सुत्तवक्खाए / संबंधोवग्याओ भण्णइ जसा तदंतम्मि // 997 // 'अझेत्यादि / इह शाखाध्ययनमिति सामान्याभिधानमुद्देश उच्यते, सामायिकमिति च विशेषोक्तिनिर्देशः / अमुमेवार्थ पश्चाददेंनाह-'सामण्णेत्यादि, तत्र 'अभिहाणं' इत्यभिधानं उद्देशनिर्देशी, कयोरित्यत आह-'सत्थनामाणं'ति शास्त्रं च नाम च शास्त्रनामनी तयोः, किंविशिष्टयोः 1, सामान्यविशिष्टयोः, ओघविशेषविशिष्टयोरित्यर्थ इति गाथार्थः॥९७८॥ आह-यद्येवं RANSKRRIORARNA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy