SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ X वृत्ती E विशेषाव: गमः-परिच्छेद इत्यागमः,सच केवलमत्यवधि(मनःपर्यय)लक्षणोऽपि भवति अत आह-शास्यतेऽनेनेति शास्त्र-श्रुतं,आगमग्रहणं तु पष्टित बुद्धिगुणाकोट्याचार्य मन्त्रादिव्यवच्छेदार्थ तेषामनागमत्वात्, सम्यकपरिच्छेदात्मकत्वायोगात् शास्त्रतया च रूढत्वात् , ततश्च आगमश्चासौ शास्त्रं च आगम-ष्टक अनुयो | शास्त्रं तस्य ग्रहणमिति समासः,गृहीतिर्ग्रहणं, यद् बुद्धिगुणैः–वक्ष्यमाणलक्षणैः करणभूतैरष्टाभिदृष्टं ब्रुवते श्रुतज्ञानस्य लाभः श्रुतज्ञान- गमेदाः लाभस्तं तदेव ग्रहणं त्रुवते, के ?, पूर्वेषु 'विशारदाः' विपश्चितो 'धीराः' व्रतानुपालनस्थिरा इत्यर्थः, इति गाथार्थः॥५६१॥ 'सासिज्जती॥२०४॥ // 204 // | त्यादि, गाथाद्वयं प्रायो भाविताथै // 562-563 // ते चामी बुद्धिगुणाः-'सुस्सूसती'त्यादि। विनयप्रणतः सन् गुरुमुखाच्छ्रोतुमिच्छती|ति शुश्रूषति 1 पुनः पृच्छति श्रुतं निःशंकार्थमिति प्रतिपृच्छति 2 पुनः कथितं सच्छृणोति 3 गृह्णाति-आदत्ते 4 आदाय चेहते-किमेवमुत | एवमिति 5 अपिशब्दात्पर्यालोचयन् किश्चित्स्वबुद्ध्याऽप्युत्प्रेक्षते,ततः तदनन्तरमपोहते,एवमेवैतद्यथाऽऽहुर्गुरवः६पुनस्तमर्थमागृहीतं धा| रयति७करोति सम्यक् तदुक्तमनुष्ठानमितिटतदुक्तानुष्ठानमपि च श्रुतमाप्तिहेतुर्भवत्येव,तदावरणक्षयोपशमादिनिमित्तत्वात् तस्येति / अथवा | यद्यदाज्ञापयन्ति गुरवस्तत्सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूपति, पूर्वसन्दिष्टश्च सर्वकार्यागि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, | पुनरादिष्टः सम्यक् शृणोति, शेषं प्राग्वदिति गाथार्थः॥ 564 // 'सुस्सूसती'त्यादि, 'सुणती'त्यादि, गतार्थ, नवरं 'सुणई'. &ाति श्रुतज्ञानम् // 565-566 // द्वितीयं व्याख्यापक्षमधिकृत्याह-'सुस्सूसती त्यादि गतार्था // 567 // बुद्धिगुणानभिधाय सासम्पतं श्रवणविधिमभिधित्सुराह–'मू' मित्यादि / मूकमिति प्रथमं मूकं शृणुयात् , प्राथमिकत्वेनाविज्ञातपरमार्थत्वात् , द्वितीयश्र वणे हुंकारं च दद्यात् , क्षेत्रीभूतत्वात् , तृतीये बाढकारं कुर्यात् , उपरितनस्यापि श्रवणेन तुष्टत्वात् , चतुर्थे व्युत्पन्नतरत्वेन सर्वथा वा निष्ठितत्वात् 'प्रतिपृच्छां' पूर्वापरविरोधलक्षणां कुर्यात् , पञ्चमे मीमांसां कुर्यात् , प्रमाणैरिति गम्यते, ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्ग Borrortott ALSCRE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy