SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य नामाद्या उपक्रमा: आनुपूर्वीच वृत्तौ // 292 // // 292 // SEXSHOXHOSA रिकम्म किरियाए वत्थूणं गुणविसेसपरिणामोति', 'तदभावे च'वस्त्वमावापादने च विनाश उपक्रम्यते कालान्तरभावित्वात् , आहअनयोर्न विशेषः, उभयत्र पूर्वरूपपरित्यागेनोत्तररूपावस्थानात् , उच्यते, नैतत्, एकत्र प्रत्यभिज्ञादिदर्शनात् , अन्यत्र त्वदर्शनाद्, अथवैकत्र नाशस्यव विवक्षितत्वात्, केषामिमावित्याह-द्रव्यादीनां, द्रव्यस्य द्विपदापदचतुष्पदलक्षणस्य चैतन्यवतः खड्गदशनजिह्वादिभिः अचेतनस्य च पबरागमणेः क्षारमृत्पुटपाकादिना परिकर्म, विनाशस्त्वयोघनघावादिमिः, मिश्रितस्य तस्यैव द्विपदादेरलङ्कारादिसहितस्य, आदिशब्दात् क्षेत्रकालपरिग्रहः, खड्गप्रहारगजबन्धनाङ्केन भेदादिभिरिति गाथार्थः // 926 // एवमुक्ते सत्याह-'खेत्तमित्यादि / क्षेत्रं त्वरूपित्वान्नित्यमतस्तस्य नेमौ, उच्यते, सत्यं, किं त्वाधेयद्रव्यगतिवशेनैव करणविनाशोपचारावत्र, मश्चाः क्रोशन्ति यथेति / आह-3 'नावाएं'इत्यादि, इह क्षेत्र(स्य)जलाधारस्य नावुडुपतरण्डकादिभिरुपक्रमणं क्रियते, इतरस्य च हलादिभिः, एवं संमार्जनभूपन्थतडागा|| दिकरणेन च क्षेत्रोपक्रम इति गाथार्थः // 927-28 // 'जमि'त्यादि / यतः कालो हि वर्त्तनादिरूपो द्रव्यपर्यायो वा चन्द्रोपरागादिलक्षणो | * वा अतस्तत्करणविनाशे कालोपचारः क्रियत इति गाथार्थः॥९२९॥ अस्य च कालस्य-'छायाए'इत्यादि प्रतीतार्था ॥९३०॥अथ भावोपक्रमस्य तावल्लक्षणमाह-जं परेत्यादि॥ यत्परहृदयाकूतावधारणमभिलाषितार्थपरिपुष्टयेऽसौ भावस्योपक्रमः, स द्वेधा-आगमत उपक्रमपदार्थज्ञस्तत्रोपयुक्तः, नोआगमतो द्वेधा-प्रशस्तोऽप्रशस्तश्च, तत्र तस्याशुभस्य भावोपक्रमस्य खरूपप्रतिपादका मरुकिणिगणिकाऽमात्यादयो दृष्टान्ता अभिहिता इति गाथार्थः॥९३१॥ “पाडलिपुत्ते कपिलत्ति माहणी तीऍ तिनि धूयाओ। सा चिंतेइ-कहं पुण एयाओ होज सुहियाओ ॥१॥नाओ मए उवाओऽत्थ तीऍ परिणाविया धुया पढमा। सिक्खाविया तई भवणतलंमि जइया ठिओ होइ॥२॥ तुह | भत्तारो तइया सव्वायासेण कइवि वाराओ। वरनेउरेण चलणेण मत्थए देज दढपण्डिं // 3 // ताएवि तह कए सो हा हा! दुखावियति A4- 55%
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy