SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य वृत्ती नामाद्या उपक्रमा: आनुपूर्वीच // 29 // // 29 // SARASWAS परिकम्मनासणाओ देसे काले य जा जहा जोग्गा। ताओ दव्वाईणं कजाहाराइकज्जेसु॥९३९॥ उवहियजोग्गहव्वो देसे काले परेण विणएणं / चित्तण्णू अणुकूलो सीसो सम्मं सुयं लहइ // 940 // अहवोवक्कमसामण्णओ मया पगयनिरुवओगावि / अण्णत्थ सोवओगा एवं चिय सव्वनिक्खेवा // 941 // गुरुभावोवक्कमणं कयमझयणस्स छविहमियाणि / / तत्थऽणुपुब्वाईसुं इदमज्झयणं समोयारे // 942 // अणुपुब्बिसमोयारो कज्जो सामाइयस्स संभवओ। नियमावतारणं पुण कित्तणगणणाणुपुव्वीसु॥९४३॥ 'णामादीत्यादि / इह प्रथम उपक्रमाख्यो द्वारविशेषो द्वेषा-शास्त्रीय इतरश्च, तत्रेतरः षोढा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात, नामस्थापने प्राग्वत् , द्रव्यतः आगमनोआगममेदात् , तत्र नोआगमे व्यतिरिक्तः 'सचित्तादी तिविहो ति सचित्तद्रव्योपक्रमः अचिचद्रव्योपक्रमः मिश्रद्रव्योपक्रमश्च, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदानां, पुनरेकैको देघा-परिकर्मणि वस्तुनाशे चेति गाथार्थः॥९२५ / परिकर्म किमुच्यते ! इत्याह-'परिकम्ममित्यादि पुब्बद्धं कप्ठं, यथा कुष्माण्डघृतरसायनाद्युपयोगात् पुरुषस्य वर्णवयोऽवस्थापन भण्डसकलपोतनादिभिर्वा कर्णादिवार्धक्यादिकरणमिति, अन्ये तु शास्रपरिज्ञानगन्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रममित्याचक्षते, तन, भावत्वादस्य, स्यादपि च आत्मद्रव्यसंस्कारविवक्षायामिति, एवं शुकसारिकादावपि भावनीयं, चतुष्पदेषु इस्त्यादिषु, अपदेषु चाम्रतरुकेतक्यादिषु वृक्षायुर्वेदात्, तत्रैतत्स्यात्-तरोर्वार्धक्याद्युपक्रमणं युक्तं, कालान्तरे स्वयं भावित्वाद, न तु पुंसो वर्णादिसम्पादनं, कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः, तन्न, कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपच्यसिद्धेःवर्षख नामकर्मविपाकित्वेन खयमपि भवनस्वभावत्वात्, विभ्रमविलासादीनां तु यूनोऽवस्थायां दर्शनात्, अत उक्तं-'प सचित्तादी तिविहोति में किमुच्यते ? इत्याह-व्यापक्रमः द्विपदचतुष्पदा
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy