________________ विशेषाव कोव्याचार्य गुरुलध्वा| दिचर्चा // 226 // // 226 // USAJAOKSARICISI मंते ! एवं वुच्चइ 1, गोयमा ! उक्कोसपदेसिए खंधे उक्कोसपएसियस्स खंधस्स दवट्टयाए तुल्ले एकैकद्रव्यत्वात् , पदेसट्टयाए तुल्ले, " उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात् , ओगाहणट्ठयाए चउटाणवडिए असंखेज्जतिभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणवण्णगंधरसफासपज्जवेहिं छट्ठाणवडिए" / तथा चाह-'अह' इत्यादि / 'अट्ठप्फासो त जओ भणिओ,' उक्कोसपएसोचि अणुवट्टई, व्यतिरेकमाह-एष चाचित्तमहास्कन्धः यद्-यस्माच्चतुःस्पर्शः, अन्येन तुल्य इत्यर्थः, तस्मान तत्परवचनं साधीयः,ततोऽपि किमित्याह-ततोऽन्येऽपि स्कन्धा एतबृहत्तराः सन्तीति श्रद्धयमित्युक्ता द्रव्यवर्गणाः 648-649 / साम्प्रत विपर्यासतः क्षेत्र | इदि व्याचिख्यासुराह-'एगपएसो' इत्यादि / एकपदेशावगाहिस्वभावानामेका वर्गणा, सा चाणुकाद्यनन्टाणुकाऽपि स्यात् , ततः | देशवृद्धया संख्येयावगादानां संख्येया इति गाथार्थः // 650 // 'तत्तों इत्यादि / ततोऽसंख्येयावगाढानामसंख्येया यात्वा कर्मणो प्रज्योग्या भवन्ति ॥६५१॥'तत्तों इत्यादि, ततः असंख्येयास्तस्यायोग्या भवन्ति बादरत्वात् , एवं मनआदिष्वप्यारात् औदारिका| दिति क्षेत्रवर्गणाः॥६५२॥ कालत आह-'एक्का' इत्यादि प्रतीताथव इति कालवर्गणाः // 653 // भावत आह-'एगा' इत्यादि संखा' इत्यादि स्पष्टार्थ // 654-655 // नवरमनन्तगुणान्यपि भावाधाराणि द्रव्याणि भवन्तीति ता अप्यनन्ताः / 'वण्णे'त्यादि // पंच वण्णा दोनि गंधा पंच रसा अट्ठ फासा एवं वीसं तथा' गुरुलघु 'त्ति गुरुलघुपर्यायाणां बादराणां 'अगुरुलवणं 'ति अगुरुलघुपर्यायाणां सूक्ष्माणामेतावेव द्वौ वर्गाविति // 656 // प्रकृतं निगमयबाह-'भणिय' मित्यादि स्पष्टार्था, | नवरं येषु च द्रव्येषु परिनिष्ठानं तदपि भणितमिति // 657 // अत्र च 'गुरुलहु इत्यादि। 'गुरुलघुद्रव्यारब्धः' तैजसप्रत्यासन्नारब्धः इत्यप्रकाश्याभिप्रायः, किं करोति आह-गुरुलघूनि द्रव्याणि दृष्ट्वा औदादिकादीनीत्यभिप्रायः, कश्चित्तु क्रमेण विशुद्धयमान इतराणि