SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ वगणास्व // 225 // णाः, ताश्च कियन्त्यो भवन्ति ? अत आह-अनन्ताः, अनन्ता अपि शून्येतरत्वाभ्यां समुदिताः सत्योऽनन्ताआहोस्वित्प्रतिव्यक्त्यनन्ताः विशेषाव कोट्याचार्य | किंवान्यथेत्यत आह–'चउधुवणंतरतणुवग्गणा य' चतस्रश्च ता ध्रुवाच चतुर्भुवा, ध्रुवग्रहणेन चात्र शून्यवर्गणा आगमपरिपवृत्ती | ठिता गृह्यन्ते, यत उक्तम्-"उक्कोसंतनिरंतराओ उवरिं एगे रूवे छुढे पढमधुवसुण्णवग्गणा होई" ता एव यदेकदेशोच्चारणात् , | अधूवास्तु तद्विपरीताः। एवमनेनैव वृद्धिक्रमेण शून्यानि-व्यवहितान्यन्तराणि यासां ताः शून्यान्तराः, ताश्च लोके कदाच्चिन्न भवन्त्यपि // 225|| विचित्रत्वाद्विस्रसागतिवशपुद्गलास्तिकायगतेः / 'एगुत्तरवड्डीए' इत्यादि (गाथा) द्वयव्याख्यानं प्रकटार्थम् / 'चउधुवणं'ति चतुःसंख्याप्रमितत्वाच्चत्वारि ध्रुवाः नित्यत्वात् , अनन्तराः स्वस्थानेऽनन्तपरमाणुनिवृत्ता अपि सत्य एकैकप्रदेशवृद्धत्वात् , तथा भेदा| भेदपरिणामाभ्यां या औदारिकादिशरीरयोग्यत्वाभिमुखाः / 'खंधे' इत्यादि / स्कन्धः मूर्तिद्वयमूर्तिर्योग्यत्वाभिमुखा वा'या' इति द्रव्य-| 4 वर्गणाः / 'मीसो'त्ति व्याचिख्यासुराह-'सुहुमोति सूक्ष्म एवार्धगतबादरपरिणामस्तदभिमुखो मिश्र उच्यते / 641-642 643-644-645 / अचित्तमहास्कन्धस्त्वेवं भवतीत्याह-'जईण' इत्यादि / प्रथमे समये दण्डमित्येवमाद्यष्टसामयिक इति | गाथार्थः॥६४६॥ आह-महास्कन्धस्यैवं विशेषणमनर्थकं अचित्तत्वाव्यभिचारित्वेन व्यवच्छेद्याभावात् , न, केवलिसमुद्घाते सचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदित्वात् विशेषणस्य, तथाहि-'जइण' इत्यादि सुगमा // 647 // अत्र परमतमाह-'सव्वक्कोसे' त्यादि / केचन व्याचक्षते-अयमेव सकलस्कन्धेभ्य उत्कृष्ट प्रदेशनिवृत्तः, ततः किमित्याह-'न चायमेकान्तोन चायं नियम एव, दुष्पतिष्ठितत्वात् , कः प्रत्ययः इत्याह-यस्मादुत्कृष्टप्रदेशिकोऽन्यस्मात् प्रतियोगिनोऽवगाहनास्थितिभ्यां चतु:स्थानो भवतीति, उक्तं प्रज्ञापनायाम्-"उक्कोसपएसियाणं भंते ! खंधाणं केवइया पज्जवा पग्णता ?, गोयमा ! अणंता, से केणटेण ॐॐॐॐॐॐ DAAROISSEIHIRAH
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy