________________ वर्गणास्व विशेषाव कोट्याचार्य वृत्ती // 224 // // 224 // RECRACHCARE त्वादित्येवमादि यावत्कार्मणं, स्थापना-जाव 10 संखेज्जाणं सं 15 असं असं 20 अणं० अणं 25 जाव चउधुवणंतरवग्गणा, एताश्चैवम्-उरालअजोन 3 / विउव्व अजोग्ग 3 / आहारअजोग्ग 3 / तेयअजोग्ग 3 / भासाअजोग्ग 3 / आणुअजोग्ग 3 / मणअजोग्ग 3 / कम्मअजोग्ग 3 / धुव० / अधुव० / सुन्न / पत्तयः / सुन्न / बायर० / सुन्न / सुहुम / सुन्न / अचित्त। | ध्रुवादिष्वंकयोजनैवं-ध्रुव / 91192 / 93 / अध्रुव 94 / 9596 / (शून्य) 97499 / 101 / शून्यांतर 102-103 / 104 / (नार्य क्रमः | कर्मप्रकृत्यनुकारी) मिश्रं वक्ष्यत्यचित्तं च, तत्र 'कर्मोपरी'त्यादेर्भावना-कर्मायोग्यानन्तरद्रव्यवर्गणैकाधिकसूक्ष्मतरत्वेनाद्यपरिणाम| वत्याः खल्वारम्यैकैकोत्तराः स्वस्थानानन्तपरमाणूपचिततथामूर्तिस्वाभाव्यात् सूक्ष्मसूक्ष्मतरपरिणामवत्यः सकललोकव्यापिन्यो विवक्षितानन्तकाजहद्वत्तयोऽनन्ताः ध्रुवपरिणामोपेतत्वात् पञ्चास्तिकायवन्नित्याः-शाश्वता इति वर्गणा ध्रुववर्गणाः, अध्रुवास्त्वेतद्विपरीताः (भाष्याननुयायि पाठान्तरमिदमग्रतः 'एवमनेनैव वृद्धिक्रमेणे' त्यादेराक्, न चेदं भूयसीषु प्रतिषु दृश्यते) // 635-40 // 'कम्लोवरि' मित्यादि / कर्मग्रहणेन चात्रपदैकदेशाश्रयणात् कर्मवर्गणा आश्रीयन्ते, तदुपर्यव्यवहिता एकादिप्रदेशवृद्धयाऽनन्ता ध्रुववर्गणा, ध्रुवत्वं च सदाभावविशेषाव्यभिचारात् , नत्वसंख्येयकालादुपर्यवस्थानं स्कन्धानां क्वचित्प्रतिपादितं, तदुपर्येकादिप्रदेशवृ या अनन्ता एवेतराः अधुववर्गणा इत्यर्थः, अध्रुवत्वं चैतासां कदाचित्तत्संख्याविवक्षितानन्तकजहद्वृत्तयो न स्युरपि वर्गणाः अध्रुवाश्चेत्याश्रयणात् , तदनन्तरमेकादिप्रदेशवृद्धा अनन्ताः शून्यवर्गणाः, अत्रैतासां सर्वदा तत्तत्संख्याकस्थानानामन्तरा एकान्तरसंख्याविशेषः शून्य एव, अत एव चैतासां आगमे संतरनिरन्तरवग्गणेति पर्यायशब्दः पठ्यते, तदनन्तरमेकादिप्रदेशवृद्धथैव वृद्धः, शून्येतरवगणानामनन्तकाश्चत्वारः पठयन्ते, अत्र चैवं अक्षराणामभिसम्बन्धः-शून्याश्चेतराश्च शून्येतराः, शून्येतराश्च ता वर्गणाश्च शून्येतरवर्ग ARS