________________ विशेषाव | वगंणास्व रूपं वृत्ती // 223 // // 223 / / HISTORICOURIST | त्ववश्यमिदं प्रतिपतत्येव, चशब्दस्यास्यैवकारार्थत्वेनावधारणार्थत्वात् , एतदेवैवं निष्ठां याति, न शेषज्ञानानीति गाथार्थः 'पट्ठवओं इत्यादि गतार्थम् // 630-31-32 // अमुमथं श्रुत्वा शिष्यः प्रश्नयति-तेयाभासा इत्यादि / तैजसभाषयोर्यद्योग्यं-अनुकूलं द्रव्यं | | तत् 'किं' कतमदिति कथय भगवन्!, तयोर्वाऽन्तराले यदयोग्य कतिप्रदेशं वा तदिति, अत्रोच्यते,'ओरालियाईत्ति परमाण्वौदारिक| वैक्रियादितनुवर्गणाक्रमेण साध्यमिदानीं भवतः अन्यथा तत्प्रतिपत्त्यसम्भवाद् , अत उक्तं भगवता-'ओराले त्यादि / द्रव्यवर्गणा| क्रमः, क्षेत्रतस्त्वयमेव विपर्यासो भवति, सन्यासिकं चैतत्पदमिति समुदायार्थः॥६३३-३४॥ आह-किमेता वर्गणाः प्ररूप्यन्ते ?, उ च्यते, शिष्यासम्मोहार्थ, तथा चोदाहरणम्-'कुती' त्यादि / इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिको नाम धन| पतिरभवत् , स च तासां गवामतिबाहुल्यात् सहस्रादिसंख्यामितानां पृथक्पृथगनुपालनार्थ प्रभूतान् गोपांश्चकार, तेऽपि च परस्परस|म्मिलितासु तासु गोष्वात्मीयाः खल्वजानानाः सन्तोऽकलहयत्, तांश्च परस्परतो विवदमानानुपलभ्यासौ तदव्यामोहार्थमधिकरणव्यवच्छित्तये च शुद्धपश्चवर्णसंयोगवर्णोपलक्षितानां गवां प्रतिगोपं विभिन्ना वर्गणा व्यवस्थापितवान् , एवं कुचिकर्णसमः शास्ता गोपसमेभ्यो विनेयेभ्यो गोवर्गसदृशं पुद्गलास्तिकायं परमाण्वादिवर्गणाक्रमेण व्यवस्थापितवान् , तद्यथा-'एगा' इत्यादि गाथाओ, इयमासां भावना-इह वर्गणासमूहो मेलकः, तत्र 'एगपएसियाणं एगा, एवं जावेक्केक्कपरमाणुवड्डीए संखिज्जपदेसियाणं संखेज्जा|ओ, तओ एगुत्तरवड्डीए चेव असंखेज्जपदेसियाणं असंखेज्जाओ, एवमेगुत्तरवड्डीर चेव अर्णतपएसियाणं अणंताओ, एयाओ सव्वाओऽवि ओरालियस्स अग्गहणपाओग्गाओ अइसुहुमत्तणओ, पुणो जोग्गाओ तत्तत्परमाणुयोगे बादरपरिणामोपपत्तेः, पुनरयोग्यास्तत्परमाणुमीलने सूक्ष्मत्वेनायोग्यत्वात् , इतोऽपि चायोग्यास्तत्परमाणुमीलनेनातिबादरत्वात् पुनर्योग्यास्तत्परमाणुमीलनेन सूक्ष्म SAKRORISASSAIGRESAS *** * *