SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ वृत्तौ विशेषावर पूरिजह पाविजा दिइ वा जं महऍ नामहणा। पालिजह य मईए गहियं इहरा पणस्सेना // 10 // मतिश्रुतयोः कोव्वाचार्य जाणाणण्माणाणि य समकालाई जो महसुयाई।तोन सुयं मइपुव्वं महणाणे वा सुयनाणं॥१०७॥ कार्यकारइह लदिमहसुयाई समकालाई नतूबओगोसिं / मइपुव्वं सुयमिह पुण सुओवओगोमइप्पभवो॥१८॥ णता // 49 // सोऊण जा मई मे सा सुयपुष्यत्ति तेण न विसेसो।सा वव्वसुयप्पभवा भावसुयाओ मई नत्थि // 109 // || कजतया न उ कमसो कमेण कोवा मई निवारेइ / जं तत्थावत्थाणं चुयस्स सुत्तोवओगाओ॥११॥ दब्बसुयं मइपुव्वं भासहजं नाविचिंतियं केई। भावसुयस्साभावो पावइ तेसिं न य विसेसो॥१११॥ दव्यसुयं बुद्धीओ सावि तमो जमविसेसओ तम्हा / भावसुयं मइपुव्वं दव्वसुयं लक्वणं तस्स // 112 // सुयविण्णाणप्पभवं दव्वसुयमियं जमओ विचिंतेउं / पुवं पच्छा भासइ लक्विजइ तेण भावसुअं॥११॥ 'मती'त्यादि, इह मतिपूर्व श्रुतमुक्त, नतु विपर्यय इत्ययमनयोर्विशेषः, कार्यकारणयोः कथञ्चिद् मेदाद, तथा च 'जं मती तस्स'चि यत्-पस्मात् कारणात् मतिः-मतिज्ञानं तस्य-श्रुतज्ञानख, किम् , अत आह-'पुवंति पूर्व, कुतः-'पू पालनपूरणयोः' 55 पूरणपालनमावादिति गाथार्थः॥१०५ // एतदेव मावयवाह-'पूरिजती'त्यादि, यद्-यस्मात् 'मतिए'चि मत्या इदं, श्रुतमिति गम्यते, किं, अत आह-पूरिजई परावर्तनेन पोयत इत्यवः, तथा प्राप्यते-लभ्यते अन्यत इदं मत्यैव अन्यो वेदं प्राप्यत इति, है एवं दीयते चान्यस्मै मत्यैव, नामत्या, तथा श्रोत्रा इदं गृहीतं सत् पाल्यते-परावर्चनादिनाऽनुसन्धीयते मत्यैव, चन्दाद्दीयते वेत्येवमादि, एवं चैतद्, इतरथा-अन्यथा मतिपूर्वत्वामावे प्रपश्येत् तद्, अतः पूर्वापरभावाद् मेदोऽनयोरिति गाथार्थः॥१०६॥
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy