________________ विशेषाव कोव्याचार्य वृत्ती // 355 // क्षीणेषु, केवलवदिति गाथार्थः // 1187 // अथ यदुक्तं 'चत्तारि खयोवसम' इत्यादि तदधिकृत्य प्रश्नद्वारेणोचरगाथाघटनार्थमिदमाह- अलामादिकहमेयाणमलामो लाभोव? कमोतदावरणयावा? आवरणखओवसमोसमोखओवा कहं कस्म // 1188 // 6 प्रश्नाः अहवा तवाइमइयं कहमारूढोतरंजिणो? कह वा। तत्तो पवस्त्रमाणा जाया जिणपवयणुप्पत्ती // 1189 // निज्जुत्तिसमुत्थाणप्पसंगओ नाणतरुसमारोहो। यच्चइ य वक्खमाणा समयं जिणपवयणुप्पत्ती॥११९०|| 12 'कहमित्यादि / कथमेतेषां सम्यक्त्वश्रुतदेशसर्वविरतिसामायिकानां लाभो न भवति जीवस्य , कथं वा लाभः 1, ऋमो वा लाभे कः ? कस्य वा किमावरणं ? कस्य वा कथमावरणक्षयोपशमः कथं वोपशमः १क्षयो वेति द्वारगाथौधार्थः // 1188 // अथवेंत्यादि / यदुक्तमधस्तात्-'तवनियमनाणरुक्ख' मित्येवमादि, अनाजानानः पृच्छति-तपोनियमज्ञानात्मकं तरं 'कथं' केन हेतुना? केन वा क्रमेण आरूढो जिनः ? इति, कथं वा ततो जिनात् प्रवक्ष्यमाणा जाता जिनप्रवचनोत्पत्तिरिति सम्बन्धत्रयमिति गाथार्थः // 1189 // इह च पौर्वापर्येण द्वारविधेर्भूतभाविग्रन्थेदंपर्यमाह-निज्जुत्ती त्यादि / नियुक्तिसमुत्थानप्रसंगतो-नियुक्तिप्रसवा धिकारेण ज्ञानवृक्षसमारोहो 'व्रजति' गच्छति 'समकं' युपगत् तथा वक्ष्यमाणा जिनप्रवचनोत्पत्तिश्च, चशब्दस्य भिन्नक्रमलाद व. | जति च समकमिति वर्तत इति गाथार्थः // 1190 // अट्ठण्हं पयडीणं उकोसठिईऍ वट्टमाणोउ ।जीवोन लहइ सामाइयं चउण्हंपि एगयरं॥११९१॥ (नि.१०५) वीस अयरोवमाणं कोडाकोडीउ नामगोयाणं / सयरी मोहस्स ठिई सेसाणं तीसमुक्कोसा // 1192 // आउस्स सागराई तेत्तीसं अवरओ मुहुत्तंतो। अट्ट य नामा-गोए वेयणिए बारस मुहुत्ता // 1193 // ROMANAKAMAKAARC