SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य वृत्ती ACE // 356 // RAMANAS मोहस्सुक्कोसाए ठिईऍ सेसाण छण्हमुक्कोसा। आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा // 1194 // 4 सामायिकमोहविवज्जुक्कोसयठिईएँ मोहस्स सेसियाणं च / उक्कोस मज्झिमावा कासह व जहणिया होजा॥११९५॥ चतुष्टयासम्म-सुय-देस-सव्वव्वयाण सामाइयाणमेक्कंपि। उक्कोसठिईऍ न लहइ भयणा उण पुव्वलद्धाइं // 1196 // लाभ: सव्वजहण्णठिईउवि न लभए जेण पुव्वपडिवन्नो। आउयजहण्णठिइओ न पवनतो न पडिवन्नो॥११९७॥ // 356 // 'अट्ठण्ह' मित्यादि / अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टस्थितौ वर्तमानो जीवो न लभते सामायिकं, किंविशिष्टं ?-चतुर्णामन्यतरदिति, त्वपिशब्दो व्याख्यास्यामः, एताश्च प्रतिसमयोपादीयमानादिस्वभावा अन्यत्रायुषो, 'जाव णं अयं जीवे इत्येवमादिवचनात् , केवली त्वसांपरायिकबन्धक इति समुदायार्थः। अपिशब्दात् मत्यादि च न लभते, अपिच-न केवलं न लभते, पूर्वप्रतिपत्रकोऽपि न भवत्युत्कृष्टस्थितिः, तथाहि-सकृदवाप्तसम्यक्त्वस्तत्परित्यागेऽपि न पुनरुत्कृष्टां कर्मस्थिति बनाति, ग्रन्थेरनतिक्रमात् सकभेदे च भेदाद , एवं तावत्समुदायमङ्गीकृत्य, आयुष्कोत्कृष्टस्थितौ तु द्वयोः पूर्वप्रतिपत्रः स्यात् , तद्यथा-2 उपपातेऽनुत्तरविमानवासी सुर इति, तुशब्दात्सर्वजघन्यस्थितिमानपि सचविशेषो न लमते, तस्य सूक्ष्मसम्परायच्छद्मस्थवीतरागकेवलि| त्वेन त्रितयप्रतिपन्नत्वात् , तथाहि-सूक्ष्मसंपरायो मोहनीयजघन्यस्थितिमान् , अनन्तरमेतत्परिशाटविधानात् , इतरो ज्ञानदर्शनावरणा|न्तरायाणि प्रतीत्य, इतरोऽपि च शैलेश्यवस्थायां भवोपग्राहिकर्मत्रयमङ्गीकृत्य, न त्वायुष्कं, तस्यैवं जघन्यस्थितित्वे सत्यपि तत्तद्वयपदेशस्याविवक्षितत्वाद् , इतरेषां किमेवं विवक्षेति चेद् ,उच्यते, इह सप्तानामायुष्कवर्जानां जघन्यस्थितीनां कर्मणां स्थितिबन्धप्रधाना, न त्वनुभवप्रधाना, जघन्यस्य ज्ञानावरणस्योत्कृष्टेन महदनुभवेन सह वेदनादु, एवं यावदन्तरायस्य, नत्वेवमायुष्के न्यायोऽयं, यत
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy