SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ S Sot लाभ: विशेषाव० उत्कृष्टवन्धे तन्मात्रमेव वेद्यते, एवं मध्यमे जघन्ये च, इतश्चैतेष्वयं न्यायः, उत्तरप्रकृतिसंक्रमाच, तथाहि-मतिज्ञानावरण एव सर्वज्ञा. सामायिककोट्याचार्य नावरणप्रक्षेपवेदनाद् , अत्र तु नैवं, नहि नारकायुष्केऽन्यदायुष्कान्तरं प्रक्षिप्य भुङ्क्ते, प्रतिनियतत्वात् , तस्मात्परिभाषितमेवात्रानयोपप चतुष्टयावृत्ती च्याऽऽयुष्कं, अतो जघन्यायुष्कस्थितिमांस्तूभयप्रतिषिद्धस्तस्य क्षुल्लकभवग्रहणाधारत्वादिति गाथार्थः // 1191 / / अथ किंविशिष्टा खल्या सां स्थितिरित्यत आह-'वीस'मित्यादि, स्पष्टा // 92 / 'आउस्से'त्यादि। आयुषस्तु त्रयस्त्रिंशत्सागरोपमाणीति, 'अवरओ'॥३५७॥ |त्ति जहन्नेणं 'मुहत्तंतो' अन्तर्मुहर्त स्थितिस्तद्यथा-पढमबिचउत्थपंचमछट्ठाणं कम्मपयडीणं, यत आह-पच्छदं कंठं॥९३॥ आह किमया | // 357 // | समयं उक्कोसठिती उआउ एगाये उय कहवि अन्नहचिय वेचित्तं?, सुण विहिं वोच्छं' / 'मोह'इत्यादि / मोहनीयस्योत्कष्टा यां स्थिती शेषाणां षण्णामुत्कृष्टैव भवति, मूलवृद्धावुत्तरवृद्धेः, आयुषः को विधिरित्याह-आयुष:-आयुष्कस्य तृत्कृष्टा वा | 11 स्यात् सप्तममहीनारकस्येव, मध्यमा वा शेषनारकमनुष्यतिर्यगादेरिव, अनभिमतप्रतिषेधमाह-न तु जघन्याऽऽयुष्कस्य स्थितिः,17 अस्याः क्षुल्लकभवग्रहणभावित्वात् तत्र च मोहनीयोत्कृष्टस्थित्यभावादिति गाथार्थः॥११९४॥ तथा-'मोहे त्यादि / उकोसठितीयत्ति अन्यतरस्य ज्ञानावरणीयादेरन्तरायांतस्योत्कृष्टायां स्थिती सत्यां, किंविशिष्टस्यान्यतरस्येत्यत आह-'मोहविवजस्सति मोहनीयवर्जस्य, किमेतद्वय॑ते / इति चेदुच्यते-एतवृद्धावन्यवृद्धेनियमितत्वात् , किमित्यत आह-'मोहस्य मोहनीयस्य शेषाणांच प्रकृतीनां, अष्टमं तु न विवक्षितमेवेति भावना, उत्कृष्टा वा स्यात्, तद्यया-ज्ञानावरणवृद्धौ सप्तमपृथिवीनारकस्य सर्ववृद्धिः, तथा विमध्यमाऽपि कस्यचित्स्यात् कस्यचिद्वा जघन्याऽपि स्यात् , यथा ज्ञानावरणवृद्धावेवायुमो जघन्या, क्षुल्लकविषयत्वादिति गाथार्थः // 1195 // एवम्-'सम्मे' त्यादि / सत्तण्डमुक्कोसाए ठिईए चउण्डंपि एगयरं न लभइ, आयुषि का वार्त्तत्यत आह-आयुष्युत्कृष्टे सति ACCESSES ARKARKOREASIA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy