SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्तौ // 29 // // 29 // CAUSAISOLYCAUSASUSASTI परिनिव्वुयमुणिदेहं भव्वजइजणं सुवन्नमल्लाई / दट्ठूण भावमङ्गलपरिणामो होइ पाएणं // 58 // 4 पृथग्नामाकिं पुण तमणेगंतियमचन्तं च न जओऽभिहाणाई / तब्विवरीअं भावे तेण विसेसेण तं पुज्जं // 59 // दीनामनैअहवा वत्थुभिहाणं नामं ठवणा य जो तयागारो। कारणया से दव्वं कब्जावन्नं तयं भावो // 60 // कान्तिक'परी'त्यादि, परिनिर्वतमुनिदेह सिद्धशिलातलगतं 'भव्ययतिजनं' भविष्यत्साधुवृन्दं 'सुवर्णमाल्यादि' द्रव्यादि च तादि दृष्ट्रा, पुनः क्रियाभिधानं भिन्नाभिधेयत्वख्यापनार्थ, 'भावमङ्गलपरिणामो होइ पाएणं' सनिमित्तत्वादपि तथापरिणामस्येति गाथार्थः // 58 // किं भावमङ्गालवत् तान्यपि पूजनीयानि ? इत्यत आह–'किं पुणे'त्यादि, स्पष्टा // 59 // अत एवमेतद् भेदसिद्धिः,अथवैकव| स्तुन्येव चतुष्टयमायोज्यमत इत्याह-'अहवे' त्यादिना, अथवा वस्तुनो यदभिधानं तन्नाम यथोर्ध्वकुण्डलोष्ठायतवृत्तग्रीवालक्षणो घट | इति, स्थापना तु यस्तदाकार ऊर्ध्वादिः, भाविकपालापेक्षया 'से' तस्य कारणता द्रव्यं, तदेव कार्यापन्नं मृत्पिण्डावस्थायाः शेखरी| भूतं सद्भाव उच्यते, भवनं भाव इतिकृत्वा, तदेवं सर्व वस्तु चतूरूपाविनाभूतं दृष्टं, एवमेव सम्यग्दर्शनव्यवस्थानात् सर्वनयसमूहात्मकत्वादिति गाथार्थः // 60 // विपक्षे विवादलक्षणं बाधामाह वत्थुसरूवं नामं तप्पच्चयहेउओ सधम्मव्व / वत्थु नाणभिहाणा होजाऽभावो विवायचो॥६१॥ संसयविवजया वाऽणझवसाओऽहवा जदिच्छाए। होजस्थे पडिवत्ती न वत्थुधम्मो जया नामं // 2 // वत्थुस्स लक्खलक्खणसंववहाराविरोहसिद्धीओ। अभिहाणाहीणाओ बुद्धी सहो य किरिया य॥६॥ आगारो चिय मइसहवत्थुकिरियाफलाभिहाणाई। आगारमयं सव्वं जमणागारं तयं नत्थि // 64 // CRORORSCRIKACANCIAS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy