________________ विशेषाव कोव्याचार्य वृत्तौ // 28 // SAKARACKERA येन प्रकारेण 'द्रव्य मिति द्रव्येन्द्रो 'भावस्य कारणं भावस्य निवन्धनं तथा भावश्च तस्य पर्यायो यथा, स च-माव उपयोगात्मक निक्षेपपार्थपरिणतिमयश्च, न तथा, क इत्यत आह-न तथा नाम नापि च स्थापना, असम्भवात् , नाम्नस्त्वितराभ्यां मेदः पारिशेष्यादिति गाथार्थः // 54 // तदेवं मेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण करणेनाह चोदका, अथवैतत् त्रितयं घटितं सत्पुनरपि विघटयन्नाह'इह' इत्यादि / 'इह' मंगलाधिकारे 'भावो चिय वत्यु' परिणतिमान् किं थ सेसेहिं 1, कुतः ? इत्याह-तदर्थशून्यत्वात् / 4 // 28 // मंगलार्थशून्यत्वात् भावार्थशून्यत्वाद्वा पापवत्, मावो वस्तु तल्लक्षणत्वात् तत्प्रयोजनत्वादित्युक्तं भवति, उच्यते, नैतदेवमसिद्धत्वादिति, आह च-'नामादयोऽपि भावा' नामादयो मावविशेषा इति भावनीय,कुतः इत्याह-यद्-यस्मात् तेऽपि वस्तुपर्यायाः, तथाहिअविशिष्ट इन्द्रशब्द आकारिते सति नामादिभेदचतुष्टयं प्रतीयते, अतोऽमीषा मंगलपर्यायत्वेन तदर्थाशून्यत्वमतोऽसिद्धो हेतुः, तैरपि हि तत्प्रापणादिति, यद्येवं पुनरप्येकमेव मंगलमिति, तन्न, कथञ्चिदभेदेऽपि नामाद्यपाधिभेदभिन्नत्वादमीषामिति गाथार्थः॥५५॥ अहवा नामं ठवणा दव्वाइं भावमंगलंगाई। पाएण भावमंगलपरिणामनिमित्तभावाओ॥५६॥ ___'अथवे'त्यनेनामीषां प्रकारान्तरेण स्वातन्त्र्यमाह-नामस्थापनाद्रव्याणि मावमंगलाङ्गानि, भेदाः कारणानि वा, कुतः 1, प्रायेण 3 मावमंगलकारणत्वादिति गाथार्थः॥५६॥ उदाहरणमाह जह मंगलाभिहाणं सिद्धं विजयं जिणिंदनामं च / सोऊण पेच्छिऊण य जिणपडिमालक्खणाईणि // 27 // यथा मंगलमित्यभिधानं सिद्धादि नाम च श्रुत्वा दृष्ट्वा च जिनप्रतिमालक्षणपंक्तिस्थापनां आदिशब्दादनगारपदादीति गाथार्थः // 57 // तथा द्रव्योदाहरणमाह SARKARIHARANG