SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य निक्षेपपार्थ क्य // 27 // // 27 // *RUSOLOSOSASTOS Site थार्थः॥५१॥ तदेवं मंगलस्य भेदतो व्याख्यायां कृतायां कश्चिद् अभिधानस्याकारद्रव्याविनाभूतत्वाद् 'जस्स णं जीवस्स वा अजी| वस्स वेत्येवमादिवचनात् , आकारस्य चाभिधानद्रव्यताऽऽलिंगितत्वाद् 'यत् स्थाप्यत' इति वचनात् , द्रव्यस्यापि चाभिधानाकाररूपत्वात 'द्रवती'त्येवमादिवचनात् त्रयस्यापि च भावशून्यत्वेनाविशेषाद् विशेषमपश्यबाह'अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाई। को भाववजिआणं नामाईणं पइविसेसो? // 52 // आगारोऽभिप्पाओ बुद्धी किरिया फलं च पाएण। जह दीसह ठवणिंदे न तहा नामे न दबिदे // 23 // भावस्स कारणं जह दव्वं भावो अ तस्स पज्जाओ। उवओगपरिणइमओ न तहा नाम नवा ठवणा॥५४॥ इह भावो च्चिय वत्थु तयत्थसुन्नेहिं किं थ सेसेहिं ? / नामादओवि भावा जंतेवि हु वत्थुपजाया॥५५॥ इह नामस्थापनाद्रव्येषु 'अहिहाण मिति नाम 'दव्वत्तंति द्रव्यता,आद्यन्तग्रहान्मध्यवर्तिनी च करणिरुपगृह्यते, तथा तदर्थशून्यत्वं चेति चत्वार्यपि वस्तुनि तुल्यानि-सदृशानि, अतः को भाववर्जितानां-तदर्थशून्यानां नामादीनां-नामस्थापनाद्रव्याणां प्रतिविशेषः-अन्योऽन्यं भेदो, न कश्चिदित्यभिप्रायः, एकैकस्मिन् भावरहितत्रितयसद्भावादिति चोदकगाथार्थः // 52 // साम्मतमे| वमविशेषेऽपि यो विशेषस्तमभिधित्सुराचार्य आह-आकारो-ज्वलत्कुलिशधारणलोचनसहस्रकुण्डलकिरीटशोभितसिंहासनाध्या| सितशचीसन्निधानजनितातिशयो देहसौन्दर्यभावः, कर्तुश्च सद्भुतेन्द्राभिप्रायः द्रष्टुश्च तदाकारदर्शनात् तद्बुद्धिः क्रिया चोपसेवननमनस्तुतिकृतिरूपा फलं च पुत्रोत्पत्यादिलक्षणं प्रायेण यथा दृश्यते स्थापनेन्द्रे लोके न तथा नामेन्द्रे नापि च द्रव्येन्द्र इत्ययं तावद्विशेषो, नामद्व्याभ्यां स्थापनायाः स्पष्टत्वाच्चादौ स्थापनामेद उक्त इति गाथार्थः॥५३॥ अथ नामस्थापनाभ्यां द्रव्यस्य भेदमाह--'यथेति X34X08**SUKAMASI
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy