________________ विशेषाव कोट्याचार्य SAKACO CHARA नामादिनयवादाः वृत्ती // 30 // // 30 // **** न पराणुमयं वत्थु आगाराभावओ वपुष्पं व / उवलंभव्ववहाराभावाओ नाणगारं च // 65 // दव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं तं?। उप्पायव्वयरहिअंदव्वं चिय निम्वियारं तं // 66 // आविन्भावतिरोभावमेत्तपरिणामकारणमचिंतं / निचं बहुरूवंपिय नडोव्व वेसंतरावन्नो॥६७॥ पिंडो कारणमिळं पयं व परिणामओ तहा सव्वं / आगाराइ न वत्थु निक्कारणओ खपुष्पं व // 8 // भावत्यंतरभूअं किं दव्वं नाम ? भाव एवायं / भवनं पइक्खणं चिय भावावत्ती विवत्ती य // 69 // न य भावो भावन्तरमवेक्खए किन्तु हेउनिरवेक्खं / उप्पज्जा तयणन्तरमवेइ तमहेउअंचेव // 7 // पिण्डो कनं पइसमयभावाओ जह दहिं तहा सव्वं / कजाभावाओ नस्थि कारणं स्वरविसाणं व // 1 // एवं विवयंति नया मिच्छाभिनिवेसओ परोप्परओ। इयमिह सव्वनयमयं जिणमयमणवजमच्चतं॥७२॥ नामाइभेदसहत्थबुद्धिपरिणामभावओ निययं / जं वत्थुमत्थि लोए चउपज्जायं तयं सव्वं // 73 // 'वत्थु'इत्यादि, वसन्त्यस्मिन् गुणपर्याया इति वस्तु-घटादिलक्षणं, तस्य वस्तुनः स्वरूपं, किं तद् ?, अत आह-'नाम' अभिधानं, कुतः 1 इत्याह-'तत्प्रत्ययहेतुत्वात् वस्तुप्रत्ययहेतुत्वात् , दृष्टान्तमाह-स्वधर्मादय इव-रूपादय इव, सिद्धश्वावयोहेतुर्घटशब्दात् पटादिव्यवच्छेदेन घटप्रतिपच्यनुभूतेन च स्वग्रहणमनर्थकं दृष्टान्तस्योभयवैकल्यदोषनिवारणार्थत्वाद्, आह-एवं ध्वनिपरिणामं नाम विवक्षितवस्तुप्रतिपतिहेतुत्वात् तत्स्वधर्मा इव, तन्न, तेषामपि रूपादीनां ध्वनिपरिणामरूपत्वात् , शब्दब्रह्ममात्रत्वाद् | धर्मधर्मिणोरिति, शेषं तु न्यायानुसारितया स्वधियाऽनुसरणीयम् / अथ विपक्षे बाधादर्शनार्थमाह-'वत्थु न होज्जे'त्यत्राभिसम्बन्धः, ***KAANS