SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य द्रव्यादितो मतिविचारः // 154 // // 15 // धारणा, कुतः तेषु यतो 'घरणमत्थस्स अथिति वक्सेसो, अतोऽभ्यधायि-सव्वं वाऽऽभिणिबोहियमिहोग्गहादिवयणे संगहियम- न्वर्थसंज्ञा विशेषात् , केवलं-नवरं अत्यविसेसं पति-अर्थविशेषापेक्षया रूढिमङ्गीकृत्य एकद्रव्योपदेशनी संज्ञामङ्गीकृत्येतियावत् भिन्ना- निकृष्टमूर्तयः अवग्रहादयो भवन्ति, पङ्कजवदिति प्रथमगाथायाः पौर्वापार्थः॥४०१॥ यदुक्तं सूत्रकारेण-'तं समासओ चउव्विहं |पण्णत्त'मित्येवमादि अथैवमाह तं पुण चउन्विहं नेयमेयओ तेण जे तदुवउत्तो। आदेसेणं सव्वं दवाइचउब्विहं मुणइ // 402 // आएसोत्ति पगारो ओहादेसेण सव्वदव्वाई। धम्मत्थिआइयाई जाणइन उ सव्वभेएणं // 40 // खेत्तं लोगालोगं कालं सव्वद्धमहव तिविहंति / पंचोदइयाईए भावे जं नेयमेवइयं // 40 // आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं / पसरह तन्भावणया विणावि सुत्ताणुसारेणं // 405 // 'तं पुणे त्यादि, तत् पुनराभिनिबोधिकज्ञानं 'चतुर्विधं चतूरूपं, किं स्वरूपतो?, नेत्याह-'ज्ञेयभेदतः' उपाधिभेदात् , किमित्यत आह-तेन यद्-यस्माद् 'उपयुक्तः' अर्पितान्तःकरणो मतिज्ञानी 'सर्व' निरवशेषं द्रव्यादि,किंविशिष्टमित्याह-'चउन्विहं चतुर्भेदं | 'मुणति जानीते, कथमित्याह-'आदेसेणं ति गाथार्थः॥४०२॥कोऽयमादेशो नामेत्यत आह–'आदेस' इत्यादि, आदेश इति प्रकार उच्यते, स चौघादेशो विशेषादेशश्च, तत्र 'ओहादेसेण' सामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि 'जानाति' अवबुध्यते, यथैवमेवंविशिष्टो धर्मास्तिकाय इस्येवमादि, द्वितीयप्रतिषेधमाह-न पुनः सर्वभेदेन 'न उ सव्वपज्जवेहिंति वचनात् , केवलिगम्यत्वादिति गाथार्थः॥४०३॥ एवम्-'खेत्त'मित्यादि, स्वधिया भावनीयं, किमित्येतावदेवेत्यत आह-जं नेयं एवइय'ति गाथार्थः॥४०४॥
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy