________________ वृत्ती विशेषाव: अनादेशान्तरमेव पूर्वपक्षीकुर्वनाह-एगे' इत्यादि / अन्ने भणति 'आदिसमये प्रथमसमये एकदिक्क दंडं कृत्वा चतुर्मिः पूरयति, आमिनिवाकोट्याचार्य एतदुक्तं भवति-ऊर्ध्व दिशा अतिरभसेन दण्डं करोति, द्वितीयसमये तु तत्र मन्थानमघोदिशि च दण्डमतितरलत्वात् , तृतीये तदन्त *धिकैकार्थाः रालापूरणमिति, आह-साव्येवेयं कल्पनेति, तन, यतः-तंपिचि तदप्येवं परिकल्पनं नागमक्षम, क्वचिदश्रुतत्वेनानार्षत्वात् , // 152 // नापि च युक्तिक्षम, सर्वतोऽनुश्रेणिगमनभाजामेकतोदिक्कं गच्छवां युक्त्यमावात् , वक्तृमुखप्रेरणानुकूल्यं चेत्, तन, तेषामाकाशपट // 152 // लस्थानां प्रेर्यमाणत्वात् , तत्र च षड्दिशमनुश्रेणिसद्भावात् ,अपिच एवं चतुर्विश्रेण्यनुकूलावस्थाने विश्रेणीगमनपसङ्गोऽपि स्यात् , तथा चतुःसमयानियमच पडहादिशब्दाना, वक्तृप्रयत्नाभावादिति गाथार्थः // 395 // तदेवमाभिनिबोधिकं तत्त्वतो मेदतश्च चर्चितं,इदानीं || तु पर्यायतो नानादेशजविनेयजनानुग्रहार्थ चर्चयवाह सूत्रकारः- . ईहाअपोह वीमंसा,मग्गणायगवेसणा।सण्णासईमई पण्णा, सव्वं आभिणिबोहियं // 396 // (नि० होइ अपोहोऽवाओ सई घिई सव्वमेव मइ पण्णा / ईहा सेसा सव्वं इदमाभिणियोहियं जाण // 397 // मह-पन्ना-भिणियोहिय-बुद्धीओ होंति वयणपज्जाया / जा उग्गहाइसण्णा ते सव्वे अत्यपजाया // 398 // सब्वं वाभिणियोहियमिहोग्गहाइवयणेण संगहियं / केवलमत्थविसेसं पह भिन्ना उग्गहाईया // 399 // उग्गहणमोग्गहोत्ति य अविसिट्ठमवग्गहो तयं सव्वं / ईहा जं मइचट्ठा मइवावारो तयं सव्वं // 40 // अवगमणमवाउत्ति य अत्यावगमो तयं हवइ सव्वं / धरणं च धारणत्ति यतं सव्वं घरणमत्थस्स // 401 // 'ईहे त्यादि, ईहनमीहा-सदर्थधर्मालोचनं, अपोहनमपोहो निर्णयः, 'विमर्षः' अपायात् पूर्व ईहायाचोचरत्र शवधर्मा घटन्ते ॐकासमा