SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव० कतिभागे कतिभागो भवति भाषायाः / इत्येतद् व्याचिख्यासुराह-होई त्यादि / 'लोकस्य चतुर्दशरज्जुवाहल्यस्य 'भवति' स-किवलिसमकोट्याचार्य म्पद्यते 'असंख्येयतमे भागे' स्तोकविभागे क्षेत्रगणितेन-क्षेत्रगणितमङ्गीकृत्य,कः' इत्यत आह-भाषाया अपि व्यापिन्या असंख्येयतम 8 द्घातसम5 एव भागः, कदेत्यत आह-प्रथमद्वितीयसमययोः, मजना तु शेषसमयेषु, इयमत्र भावना-त्रिसामयिकव्याप्तौ प्रथमसमये चतुःसमय त तानिरास: / 151 // | व्याप्तौ च प्रथमद्वितीययोः, तृतीये तु सकलनाडीमरणात् संख्येयभागे संख्येयभागः, पञ्चसामयिकव्याप्तौ तु प्रथमद्वितीयतृतीयेषु |'होती'त्यादिगाथाऽऽद्यपादत्रयानुवृत्तिरित्याधनियुक्तिगाथापश्चाभर्थः // 390 // अथ द्वितीयनियुक्तिगाथापश्चार्द्धार्थमाह-'आपूरियं- // 15 // मी त्यादि सुगमा, नवरं 'सर्वत्रे ति सर्वपक्षान्तरेष्विति गाथार्थः // 391 / / तदिदानीमनादेशदूषणं साक्षादाह-'न' इत्यादि / न केवहै| लिसमुद्घातभङ्गथा चतुसमयापूरणं सैद्धान्तिकाः धन्तुमर्हन्ति, किमिति !, यतः तत्र न प्रथमसमये 'छदिसिं मीसयसवणं लब्भई', | उक्तं च सूत्रकृता, व्याख्यानतोऽर्थप्रतिपत्तिः 'मतं च दंडम्मि, जईत्ति ननु तथापि त्रिभिरापूर्यत इति स्यात् , किं कारणमित्याह| यतः-द्वितीयसमय एव चतसृष्वपि दिक्षु पराघातसामर्थ्यान्मन्थानसिद्धिस्तदनन्तरं च व्याप्तरिति गाथार्थः // 392 // ननु च यथा | जिनसमुद्घातः पराघातेऽसत्यपि चतुःसामयिकः, एवमयमपीत्येतदाशङ्कयाह-'जइणे'त्यादि, जैने पराघातो नास्ति, स्वरूपेणापूरणाद् , येन कारणेनैवं तेन 'चउसमयो सो होउ, सजीवजोगो यति, यतश्चासौ सजीवयोगः-सकर्मजीवव्यापारः तेन चतु:समयः क्रमवृत्तित्वात् , 'वा' इत्यथवा तत्र जैनसमुद्घाते चतुर्भिः समयैर्भवति, भवेत् 'हेतुः' कारणं 'इच्छा' एवमेव तस्येच्छा स्यायेनाद्यसमय ऊर्ध्वाधो दण्डमात्रमेव निसृजति, कर्म वा स्वभावो वेति, शब्दद्रव्याणां तु अनुश्रेणिगमनपराघातस्वभावमात्रादन्यो न हेतुरस्तीति गाथार्थः // 393 // अचित्तमहास्कन्धे कस्मात् प्रथमसमयानन्तरं कपाटमात्रमित्यत आह-खंधोऽवी'त्यादि प्राय उक्ताथैवेति // 34 // WONOSOROGASKARAR RUARCHAEOCAL
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy