SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषाव समये ताओ दंडाओ सबओ परषायसामत्येण उनहो चोइसरज्जूसितं सव्वओ रज्जुवित्थरं चउरंगुलबाहल्लं छप्परं पसर गाडि- केवलिसमकोट्याचार्य मझे, पूर्वापरतिरश्चीनमित्यर्थः,इओऽवि तिरियं पराघातओ चेव दाहिणुत्तरतिरिच्छयं, मज्झमागं पडुच्च रज्जुमेतविच्छिष्णं वर्ल्ड छप्परं | घातसम तातानिरास: पसरइ, वज्रमध्यत्वाल्लोकस्य, ततो तइए नाडिमज्झतिरिच्छट्ठियछप्परातो सव्वओ तयणुसेढीए दाहिणुत्तरपुव्वावरेण सयलं नाडि // 150 // भरेमाणं छप्परं पसरइ, एतदुक्तं भवति-लोकस्य ब्रह्मलोकमध्ये चउद्दिसि दुरज्जुओ मंथो, अहोवि चउद्दिसि (दु) रज्जुओ मंथो,शेषे तु प्रदेशहान्या स इति,चतुर्थसमये त्वेतदपान्तरालपूरणात् सकललोकव्याप्तिरिति ॥३८५॥आह च-'दिसी'त्यादि गतार्थ पूर्वार्द्धम् ,अन्या | // 150 // |चार्याभिप्रायमेवाह-विदिसिट्टियस्से त्यादि, विदिग्व्यवस्थितस्य जल्पतः समयाः पञ्च भवन्ति, लोकापूरणमङ्गीकृत्य, किं का रणमित्याह-'अइगममि' नाडीप्रवेशे यद्-यस्माद् द्वौ समयौ, गच्छतोऽनुश्रेणिगमनादिति गाथार्थः // 386 // यद्येवं क्रिमनेकविकहैल्पसम्भवे सति सूत्रकारेण चतुःसमयग्रहणमकारि ?, उच्यते-'चउ' इत्यादि / चतुर्णा समयानां समाहारश्चतुःसमयं, चतुःस-16 मयं च तन्मध्यं च त्रिपञ्चसमयापेक्षयेति चतुःसमयमध्यं तस्य ग्रहणं तस्मिन् सति, किमत आह-त्रिपञ्चग्रहणं कृतमेव द्रष्टव्यमिति | वाक्यशेषः, दृष्टान्तमाह-जहा तुलामज्झस्स गहणे आइपज्जंतगहणं, अपि च चित्रा गतिभंगवतः सूत्रस्य लक्ष्यते // 387 // तथाहिक्वचित्प्रदेशे देशग्रहणं यथाऽत्रैव, क्वचित् गृह्यन्ते निरवशेषाणि पक्षान्तराणि, उत्क्रमक्रमयुक्तानि 'कारणवशात्' मध्यग्रहणादिलक्षणात 'नियुक्तानि' बद्धानि सूत्राणि भवन्तीति तन्त्रनीतिरिति गाथार्थः॥३८८।। अत्रैव प्रदेशान्तरसंवादिनं दृष्टान्तमाह-'चउ'इत्यादि। यथा वा भगवत्यां 'महल्लबंधम्मि' महल्लबंधोद्देशके सर्वत्र चतुःसामयिके सति 'त्रिसमयः' त्रिसामयिको विग्रहः प्रतिपादितः, तहेहावि मोत्तुं तिपञ्चसमये चउसमयो लोकापूरणप्रकारो निबद्ध इति को दोषः' इति गाथार्थः // 389 / / अथ यदुक्तं 'लोकस्य च
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy