________________ वृत्ती द्घातसमतानिरास: // 149 // विशेषाव० स्यात्, प्रथमदण्डसमयानन्तरं द्वितीयसमय एव पराघातसामर्थ्याच्चतसृषु दिक्षु मन्यानसिद्धितस्कृतीयसमय एवापान्तरालपूरणात् , I कोट्याचार्य नन्वक्षिणी निमील्यालोच्यतामेवदिति, तत्रैतत्स्यात्-जैनसमुद्घातगत्योक्तमतो नायं दोषः, दोषश्चेदत्रापि त्रिभिरापूरणं प्रसजति, किल| प्रथमसमये दण्डमात्रगमनात् , तन्न, सिद्धान्तापरिज्ञानात्, तथाहि-जैनसमुद्घातं स्वरूपेणापूरणादपराघातसामर्थ्यान्न द्वितीयसमये // 149 // मन्थानसिद्धिर्येन भवत इवात्र समयत्रयापूरणं भवेत् , “दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये / मन्यानमथ तृतीये" सकर्मकजीवव्यापारत्वादिति वचनात् , भाषायां तु द्वितीयसमय एव मन्थानं अनुश्रेणीगमनाचतुर्दिशं पराघातद्रव्यान्तरखासकत्वाच, | अचित्तमहास्कन्धः कस्माज्जैनसमुद्घातवचतुर्मिरापूरयतीति चेत्, उच्यते, अचिन्त्यत्वाद्विश्रसापरिणामस्य पराघाताभावात् क्रमपरिणा| मित्वादिति गाथार्द्धार्थः / साम्प्रतं स्थितपक्षवादिमतमाह-'पुरती' त्यादि गाथापश्चाद, 'पूर्यते' व्याप्यते 'सकल' सम्पूर्णो 'लोक' | चतुर्दशरज्जु(बा)हल्यः, अन्ये पुनरभिदधति-त्रिभिः समयैरिति गाथार्थः // 383 // किं वाग्मात्रेण !, नेत्याह-'पढमे त्यादि / इह लोकमध्यस्थितवक्तुर्यतः प्रथमसमय एव मुक्तानि तान्यालोकान्तात् पद्सु दिक्षु यान्ति जीवसूक्ष्मपुद्गलानुश्रेणीगमनात् , ततः कि| मित्यत आह-द्वितीयसमये त एव पद दण्डाः षट् मन्यानो भवन्ति, चतुर्दिशमेकैकशोऽनुश्रेण्या छत्वरीभवन्त इति वाक्यशेषः, इह चान्योऽन्यच्छत्वरानुगमोऽपि न विरुध्यते सूक्ष्मत्वादिति गाथार्थः // 384 // ततोऽपि किमित्यत आह–'मंथमित्यादि पूर्वार्धार्थः / साम्प्रतं सूत्रकाराभिप्रायेणाह-चतुर्मि: समयैर्लोकः पूर्यते लोकान्ते भाषमाणस्य,कथं 1, नाड्या बहिश्चतसृणां दिशामन्यतरस्यां दिशि ब्रुहै वतः प्रथमसमयेऽन्तर्नाडीमनुप्रविशन्ति त्रयोऽन्ये प्राग्वदण्डादिक्रमेण,अयमत्राभिप्राय:-'सयंभुरमणपच्छिमपेरंतठिओ भासओ पढम| समये दंड निसिरइ, सो य आयामओ रज्जू बाहल्लेण चचारि अंगुलाणि तिरश्चीनमलोकस्खलित इतिकृत्वेति भावनीयं, तो वितिय ROBACROREA