________________ विशेषावका वृत्ती जो सामण्णग्गाही स नेगमो सङ्गहं गओ अहवा / इयरो ववहारमिओ जो तेण समाणनिद्देसो // 39 // द्रव्ये एकाकोट्याचार्य नैगमनयस्य हि 'एगोऽणुवउत्तो एगं दव्वमंगलं, णेगा अणुवउत्ता णेगाई दव्वमंगलाई सामान्यविशेषसङ्ग्राहित्वात् , 'लोए नेकतासा | वसामि जंबुद्दीवे वसामी' (अनु०) त्यादिवचनात् ,संग्रहनयस्य तु सर्वस्मिन्नपि लोके एकमेव द्रव्यमंगलं, सर्वेषां मंगलत्वसामान्याव्यतिरेकाद्, व्यतिरेके चातत्त्वप्राप्तः, सामान्यस्य च भुवनेऽप्येकत्वादिति गाथार्थः // 31 // आह च-'एक्को' इत्यादि, एक-एकसंख्यो पवादे नयाः है| पेतमसहायत्वात्, एकमपि क्षणिकं स्यादित्यत आह-'नित्यं' अनपायि, नित्यमप्याकाशवत् सावयवं स्यात् , निरवयवत्वे पतंगस्योदयास्तमयायोग इत्यत आह-'निरवयवं' निरंशं पूर्वापरकोटिशून्यत्वात् , निरवयवमप्यणुवत सक्रिय स्यादत आह-'अक्रियं' 15 // 20 // परिस्पंदरहितं, यतश्चैकमक्रियं च सर्वगं च सकललोकावाप्तसत्ताकं च, एवं च कृत्वेदमेवेहास्ति, नान्यद्वस्त्वन्तरं अनवबुद्ध्यमानत्वात् , तथाहि-'निस्सामन्नत्ताओं' सामनविरहियत्ताओ, 'णत्थि विसेसो खपुष्पं व' विशेषो-घटादिः, तस्मादस्यैकमेव मंगलं, सर्वेषां मंगलसामान्यानुगमादिति गाथार्थः // 32 / / अथैतद् विजिघटयिषुर्व्यवहारश्चोदयति-नैकमिदं, किन्त्वनेकानि, कथं ?, यथा वनस्पतिरित्याकारिते वृक्षगुल्मलतावितानविरुधादय एव विशेषाः प्रतीयन्ते, एवं मंगलमित्युक्ते तद्विशेषानेव प्रतिपत्स्यामहे इत्यतः किमेवं शून्य इवास्मिन् जगतीदमभिहितं, यदुत 'निस्सामन्नत्ताओ' इत्येवमादि, संग्रह आह-ननु यत एव वनस्पतिरित्याकारिते वृक्षादयः प्रतीयन्ते, अत एव ते तदनन्तरास्तत्प्रत्ययहेतुत्वात् हस्तरोवांगुलयः, किं यदि नाम हस्त इत्याकारितेऽङ्गुलयः प्रतीयन्ते | किमेतावतात्र तद्व्यतिरिक्ते तबुद्धिरनुभूयते / येनैवं भवता गयंत इति अर्थतन्मतमेवास्थाय सुहृद् भूत्वा मूरिरमुमेवार्थमाह|'चओ'इत्यादि, इह चूतो वृक्षविशेष: विशेषतया परिकल्प्यमानो वनस्पतिरेव-सामान्यमेवेति प्रतिज्ञा, मूलकन्दस्कन्धत्वक्पत्रप्रवा AUCRACTRICA *****