________________ मृगावती विशेषावावरेहि, सो भणति-जइ एवं तो जस्स सचेयणाचेयणस्स दुपयचउप्पयाइयस्स एगावयवपि पस्सेजा तस्साह विट्ठाणयं लिहेजा, कोव्याचार्य जक्खेण दिण्णो वरो, ततो सो ते चित्तगरे खरंटेचा सिद्धकजोति कोसंचिं गओ / तत्थ य सयाणिओ नाम राया, सो अनया है। दृष्टान्तः वृत्तौ कियाइ सुहासणगओ यं पुच्छइ-जं अन्नेसिं राईणं अत्थितं ममं किं नत्यि?, येण भणिय-चित्तसभा, मणसा देवाणं वायाए पत्थि॥३३२॥ वाणं, तक्खणमेत्तमेव आणत्ता चित्तकरा, तेहिं सभाओवासा विभइत्ता चित्तिया, तस्स वरदिनगस्स जो रन्नो अन्तेउरकीडा (पएसो) // 33 // सो पएसो दिन्नो, तेण तत्थगयाणुरूवेसु निमिएसु कया उ मिगावईए जालकीडगंतरेण पायंगुढओ दिट्ठो, उवमाणेणं णायं जहा मिगावईएत्ति, तेण तयंगुढगाणुसारेण देवीए रूवं निव्वत्तियं, तीसे पकमि उम्मिल्लंते एगो मसिविंद् ऊरूअन्तरे पडिओ, तेणं पुच्छिदो, णय सा सोहइ, पुणोवि उम्मिल्लिजंतेसु पडिओ, एवं तिन्नि वारा, पच्छा तेण नायं-एएण एवमेव भवियव्वं, तओ चित्तसमा निम्माया, ततो राया चित्तसमं पलोएंतो तं पएसं पत्तो जत्थ सा देवी लिहिया, तन्निव्वणंतेण सो बिंद दिहो, तं दट्टण रुट्ठो, एएण मम पत्ती परिसियत्तिकाऊण वज्झो आणतो, तओ चित्तकरसेणी उवढिया, सामि ! एस वरलद्धओत्ति, तओ से खुजाए मुहं दाइयं, | तेण सा तयाणुरूवा लिहिया, तहवि तेण संडासओ छिंदाविओ निविसओ य आणतो, सो पुणोऽवि तस्सेव जक्खस्स उववासेण |ठिओ, मणिओ य-चामेण चित्तेहिसि, तओ सो सयाणियस्स पओसं गओ, तेण चिंतियं-पजोओ एयस्स पीदि पिबेजा, तओऽणेण मिगावईए रूवं फलए चित्तेऊण पजोयस्स उवट्ठावियं, तेण दिडं, पुच्छियं, तेण दओ पेसिओ, जइ न पट्ठवेसि ततो एमि, तेण अस कारिओ निद्धमणेण निढो, तेण सिहूं, इमोऽवि तेण द्यवयणेण रुट्टो सब्वबलेण कोसंविं एइ, तं आगच्छंतं सोऊण य सयाणिओ अप्पबलो अतिसारेण मओ, ताहे मिगावईए चिंतियं-मा इमो बालो मम पुत्तो विणस्सिहित्ति, एस खरेण न सक्कर, पच्छा दओ पट्ठ