________________ कोट्याचार्य आवश्यकपर्यायाः वृचौ // 278 // // 278 // HASIREEKSECRETROE देतो इमं मणइ-अहो ! इमो धम्मसदिओ!, सुहं पडिसेविउंदुक्खं आलोइउं, अओ असढत्तमओ सुद्धोचि, इमं च दटुं अन्ने मणतिआलोइज्जइ चेव य, न एत्थ दोसोचि, वच्चइ कालो, अन्नया तत्थ संविग्गो साहू आगतो, तेण सा दिवसदेवसिया अविही दिट्ठा, चिंतियं च-'अहोऽपेण इमेण विणासिञ्जन्ति, ततो तेण कहाणयं कहियं-"गिरिनगरे कोडीसरो नाम वाणियओ महल्लमोल्लरयणाणं घरं भरिऊण पलीवेइ, तं च लोगो पसंसइ-वइसाणरं तिप्पे हितित्ति, एवं वरिसाणि वच्चंति, अन्नया तेण तं तहा पलीवियं वायक्सेण य सव्वं नगरं दई, ततो राइणा हक्कारिऊण सव्वस्सहरणो को निद्धाडिओ य सविसयाउत्ति // अन्नोऽवि महुराए एवं चेव करेइ,सो राइणा सुओ, सव्वस्सहरणो चेव काउं विसज्जिओ, भणिओ य-अटविमि किं न पलीवसि!, एवं भो! जहा तेण वणिएण अवसेसा गेहा दड्डा एवं तुमं पसंसंतो एए साहुणो मिगसंठाणिए सव्वे झामित्ता परिच्चयसि, जाहे य सोगणी ण ठाइ ताहे तेण साहुणो भणिया-भो! भो! एस अगीयत्यो निद्धम्मो य, अलमेयस्स वसवत्तित्तेण, सो तेहिं तओ निद्धाडिओ" आह च-'लोउत्तरे' इत्यादि / स इत्यगीतार्थः, शेष स्पष्टम् 871 // द्रव्यावश्यकं गतम्, भावावश्यकमपि द्वेषा-आगमतो नोआगमतश्च, तब पूर्वाधं स्पष्टम् / / द्वारं // नोआगमतो ज्ञानक्रियापरिणामो, मिश्रत्वादिति गाथार्थः 872 // तदपि त्रेधा-'लोइयं तथा। 'लोइयं पुवण्हे भारहं अवरण्हे रामायणं 'कुष्पावणियं' इज्याचल्यादि, लोकोत्तरं शास्त्रे प्रशस्तं, तेनैव चायमधिकार इति गाथार्थः // 873 // तस्साभिन्नत्थाई सुपसत्याइं जहत्थनिययाइं / अव्वामोहाइनिमित्तं आह पज्जायनामाई // 874 // आवस्सयं अवस्सं करगिजं घुवनिग्गदो विसोही य / अझयणछक्कवग्गो नाओ आराहणा मग्गो॥८७५॥ समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा। अंतो अहो निसिस्स उ तम्हा आवस्सयं नाम ||876|| CASEASESARKAR