________________ विशेषाव कोव्याचार्य वृत्तौ 145OESSAGE स्तत्वात्, आदौ व्याख्यातेऽप्यस्मिन् संशय एव, स च पागप्यासीदतः आख्यानानाख्यानकालयोः कः प्रतिविशेषः 1 इति चेद्, फलयोगाउच्यते-सत्यमेतत्, किन्तु अनाख्यानकालात् पूर्वमविशिष्टः संशय आसीद् आख्यानकालात्तु विशिष्यत इति शेषः, ततः किमिति चेत्, दीनि | उच्यते, मंशयविशेषस्य च प्रवृत्तिहेतुत्वमस्ति, तथा दर्शनात् कृषीवले इव, अपिच-संशयविशेषात् प्रवृत्तस्य फलावाप्तिरपि सम्भावि- द्वाराणि | तेत्यलं चसूर्या, प्रकृतमभिदध्महे इति। तथा तस्य योगः प्रस्तावोऽवसरो वक्तव्य इति, एवं मलं वाच्यं / आह-किं पुनः कारणमिदं पश्चादुपादीयते इति !, उच्यते, प्रयोजनादिमत्यस्मिन् प्रतिपन्ने सति मङ्गलकरणस्य युज्यमानत्वात्, यद्येवं ततः शिष्टप्रवृत्तेर्निवृत्तिः, तत्रेष्टफलयोगवानयमिति कथमिव ज्ञातुं शक्यते ?, उच्यते-आदावपि 'कयपवयणप्पणामों' इत्यनेन मङ्गलाभिधानतः शिष्टप्रवृसिप्र वृत्तः,न च पुनरुक्तदोषः,तस्य सामान्यमगलत्वेनास्य विशेषमणलत्वात्,सामान्यविशेषयोश्च कथञ्चिद् भेदादपीति / समुदायार्थः-पि8. ण्डार्थः 'सावद्ययोगविरतिः' इत्यादिकः, 'तहेवति तथैव यथैतस्य फलादयो वाच्याः एवं द्वाराणि-उपक्रमादीनि वाच्यानि, तथा 3 तोदा-द्वारभेदाः षडादयो बाच्याः, एवं निश्चितमुक्तं निरुक्तं तद् वाच्यं तेषामेव, यद्वक्ष्यति 'उपक्रमणमुपक्रम' इत्येवमादि, तथैतेषामेवेत्थमुपन्यासे'कम' इति क्रमकरणे प्रयोजनं वाच्यं, वक्ष्यति-'नानुपक्रान्तं निक्षिप्यते' एवमादि, तथा प्रयोजनं चैषां वाच्यं नगरदृष्टान्तेन, अत्रापि द्वन्द्व एव समासः, चः समुच्चयार्थः, 'वाच्यानि' वक्तव्यानि, प्रयोजनं शास्त्रोपकार इति द्वारगाथासमुदायार्थः // 2 // साम्प्रतं 'यथोद्देशं निर्देश' इति न्यायावलम्बितया फलद्वारं कथयति / अत्राह पर:-यन्निष्फलं न तत्प्रेक्षावतां प्रारम्भणीयं, तद्यथा-पलालपरिमईनं, व्यतिरेकेण कलमशालिदलनं, तथा च निष्फलोऽयमतोऽनारम्भणीयः, प्रयोजनवत्त्वेनारम्भणीयत्वं व्याप्तं, ततश्चेतोव्या|पको धर्मों निवर्चमानो व्याप्यमादाय निवर्तत इति व्यापकानुपलब्धिप्रयोगः, अत्रोच्यते, निष्फलत्वादित्यसिद्धो हेतुः, तस्य मोक्षा 20KHARCHANA