SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती द्वाराणि // 4 // पान्वाख्यानतया विशेषणप्रवृत्तिदर्शनाद् अग्निरुष्ण इति वचनात् , अथवा नामावश्यकानुयोगादेर्व्यवच्छेदायोक्तं चरणगुणसंग्रहमिति को | फलयोगादोषः / साम्प्रतं खपरार्थप्रसाधनमहाविद्यासाधनोधतानां पूज्यपादानामपान्तराल एव विभीषिकाप्रायः परचोदयति-ननु चायं भवतः दीनि कथयतोऽपि न केनचित् श्रोतव्यः, छयस्थत्वे सति भवता स्वतन्त्रतया प्ररूप्यमाणत्वात् , अस्य प्रतिविधानमाह-'गुरूवएसाणुसा. रेणं'ति गृणन्ति शास्त्रार्थमिति गुरवः-तीर्थकरगणधराचार्यादयः तेषामुपदेश इति विग्रहः तदनुसारेण, तत्पारतन्त्र्यमगीकृत्येत्यर्थः, तदनेन सम्प्रदायस्य प्रामाण्यमाह, तदप्रामाण्ये सर्वागमक्रियालोपप्रसंगात् , नचायं दुःसम्प्रदाय इति मावनीयम् , अन्यत्र महता प्रपश्चन // 4 // परिहतत्वाद् / एतदुक्तं भवति-यश्छवस्थः स्वमनीषिकया लिखति तदप्रमाणं, यथा कालिदासादिकाव्ये शैलोपवर्णनमिति गाथार्थः॥१॥ व्याख्यातैषा गाथा मध्यमभंग्या मया जडमतित्वात् / प्रास्तु भाजनत्वादनेकधा चर्चनीयेति // 1 // उक्तं च-'सर्वज्ञकेवलज्ञानसागरोक्तममलसलिलमवगाय। किं पुण्यवान् न लमते गुणवन्ति महाचरत्नानि // 2 // इत्येवमादि॥'तस्स फलमंगल-इत्यादि, कोऽस्य सम्बन्धः' इति चेत्, उच्यते, इहाद्यगायायामावश्यकानुयोगोऽभिधेयतया विवक्षितो, नचाभिधेयाऽऽख्यानमात्रमेव मोक्षार्थिनां इश्चलपक्षप्रवृत्तिहेतुः, तस्य षष्टितन्त्रादिष्वपि श्रूयमाणत्वात , अतोत्र विशिष्टं फलाघभिधित्सुराहतम्स फल-जोग-मंगल-समुदायत्था तहेव दाराई / तन्भेय-निरुत्त-कम-पओयणाइं च वच्चाई // 2 // इन्द्व समासः, तत्र 'तस्य इति माक्मकान्तस्यावश्यकानुयोगस्य 'फलं' प्रयोजनं वाच्यमिति योगः, तदनाख्याने प्रेक्षावतां प्र-2 दृस्ययोगात, तत्रैतत् स्यात्-शास्त्रपरिसमाप्तौ श्रोता स्वयमेवेदं ज्ञास्यत्यतः किमादावुक्तेनेति, न, तदनाख्याने प्रेक्षावतां प्रवृत्त्ययोगादित्यु-ट 1 भवतः साम्प्रतं कथयतोऽपि. 2 कमलशलिभम०.
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy