SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य अवग्रहस्यालोचनापूर्व| ताखंडन वृत्ती // 11 // // 11 // SCALASALICROSHOP केह दिहालोयणपुव्वमोग्गहं वेति तत्थ सामण्णं / गहियमहत्थावग्गहकाले सद्देत्ति निच्छिण्णं // 27 // तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होजा। पुव्वं तदत्यवंजणसंबंधाभावओ नत्थि // 27 // अत्थोग्गहोविजं वंजणोग्गहस्सेव चरमसमयम्मि / पच्छावि तो न जुत्तं परिसेसं वंजणं होजा // 27 // तंच समालोयणमत्थदरिसणं जइ न बंजणं तोतं / अह वंजणस्स तो कहमालोयणमत्थसुण्णस्स?॥२७६॥ आलोयणत्ति नाम हवेज तं वंजणोग्गहस्सेव / होज कहं सामण्णग्गहणं तत्थऽत्थसुण्णम्मि ? // 277 / / गहियं व होउ तहियं सामण्णं कहमणीहिए तम्मि / अत्यावग्गहकाले विसेसणं एस सहोत्ति ? // 278 // अत्यावग्गहसमए वीसुमसंखेजसमइया दोऽवि / तक्कावगमसहावा ईहावाया कहं जुत्ता ? // 279 // 5. खिप्पेयराइमेओ जमोग्गहो तो विसेसविण्णाणं / जुजइ विगप्पवसओ सहोत्ति सुयम्मि ज केई // 28 // कियीत्यादि / केचिद्वादिनः 'इह' अस्मिन् प्रस्तावे किमत आह-'उग्गहं बेति'त्ति 'अवग्रहम्' एकसामयिकमर्थग्रहणं 'ब्रुवते व्याचक्षते, किंविशिष्टमत आह-'आलोयणपुव्वं'ति आलोचनापूर्व, किलान्यैरप्युक्तमेव-अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् / (वावदकादिविज्ञानग्रहसंशुद्धवस्तुज // 1 // मित्यतः) 'तत्यं तत्रालोचने 'सामान्यं गृहीतम्' अव्यक्तः शब्दो गृहीतस्तेन श्रोत्रेति गम्यते, ततः किमित्यत आह-'अथे त्यनन्तरं, क्वेत्याह-'अर्थावग्रहकाले' व्यञ्जनावग्रहचरमसमये इत्युक्तं भवति, शब्द इत्येवं रूपा| दिव्यपोहेन 'निच्छिन्नं नितिं तद्वस्त्वित्यतः 'से जहा नामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा तेणं सद्देत्ति उग्गहिए' इति, एवमपि यदि जयो न भविष्यति तूष्णीं तर्हि चोदकेनासितव्यं, तन्नाम प्रेक्षावता भाषितव्यं यत्रात्मलाभ लभते,अन्यथा किंतयाऽऽत्मविडम्बन HOROEACCN
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy