________________ विशेषावक कोव्याचार्य वृत्ती नन्दीव्या|ख्यानानियम: // 27 // // 27 // SANS24NOLX शात् स्तोकपश्चाद्भावाम्यां सूत्रं अणु, ततः किमित्यत आह-तस्य-अणोः सूत्रस्याभिधेये व्यापारः योगोऽनुयोगः, तेन वाऽणुना योगो यः सोऽणुयोग इति गाथार्थः॥ 845 // अतः 'आवस्सयस्स अणुओगोति स्थितम् / / अत्राह आवस्सयस्स जइ सो तत्थंगाईण अट्ठ पुच्छाओ। होइ सुयक्खंधो अज्झयणाई च, न उ सेसा / / 846 // नणु नंदीवक्खाणे भणियमणंगं इहं कओ संका ? / भण्णइअकए संका तस्सानियमं च दाएइ // 847 // नाणाभिहाणमत्तं मंगलमिटुंन तीए वक्खाणं / इहमट्ठाणे जुज्जइ, जं सा वीसुं सुयक्खंघो॥ 848 // इह साणुग्गहमुइयं न उ नियमोऽयमहवाऽपवादोऽयं / दाइजइ कहणाए कयाइ पुरिसादवेक्खाए // 849 // 'आव'इत्यादि। यद्यसावावश्यकस्य तच्च श्रुतविशेषः, तत्राङ्गादीनामष्टौ पृच्छाः "आवस्सयं णं किं अंग अंगाई सुयक्खधो सुयखंधा अज्झयणं अज्झयणाई उद्देसो उद्देसा"? उत्तरमाह-"तं आवस्सयं सुयक्खंधो अज्झयणाईच सेसपडिसेहो"त्ति गाथार्थः // 846 // अपर आह-'नणु'इत्यादि // नन्वित्यसूयायां 'नन्दी' ज्ञानपश्चकखरूपाभिधायी ग्रन्थः तद्व्याख्याने इदं भणितमनङ्गमङ्गानगाधिकारे इह कुतः शङ्का येनाष्टौ प्रश्नाः प्रयुज्यन्ते ? इति, भण्यते, अकृते आदौ नन्दीव्याख्याने 'शङ्का सन्देहो जायते, अपितु पृच्छयन् गुरुस्तस्यादौ नन्दीव्याख्यानस्यानियमं दर्शयतीति गाथार्थः // 847 // आह-मङ्गलार्थमवश्यमेव नन्दीव्याख्यानात् कथमनियमप्रदर्शनमिति, 'नाणा इत्यादि / इहादौ मङ्गलमिष्टं, किं 1, ज्ञानाभिधानमात्रम् अनभिमतप्रतिषेधमाह-न तस्या व्याख्यानम् , अस्थानत्वादुत्सर्गेणेत्यभिप्रायः, तथाहि पथि गच्छन्नध्वगोदधि दृष्ट्वा मङ्गलमिति गृह्णाति, नतु भक्षयत्यपि, किमित्याह-यदसौ नन्दी पृथक्श्रुतस्कन्ध इति गाथार्थः // 848 // इह पाठे किमिति प्रपञ्चत उक्तेति चेत् , उच्यते, 'इहे'त्यादि / इह आवश्यकारम्भे 'सानुग्रहम् अनु