________________ गौतमगणधर विशेषाव० कोबाचार्य वृत्ती // 489 // // 489 // nunternRRRRRRR स्य विषाणमस्तीति प्राप्तं, तत्संशयसद्भावात्, संशयनिमित्तस्य चास्तित्वात्, जीववत्, उच्यते, उक्तमत्र यदुत विद्यमान एव संशयो भवति, नाविद्यमाने, खरस्य विषाणं खरविषाणमिति कोऽर्थः ? इत्यत आह- 'तं खरे चेव' त्ति खर एव न तत् विषाणं, किन्तु | 'अन्नत्यं गवादौ तदस्त्येव, प्रत्यक्षत्वात्, एतदुक्तं भवति-खरगोमस्तकयोर्विषाणस्याभावनिश्चयान संशयोऽयुक्त इति, किमुच्यते एवं नाम विसाणं खरस्स पत्तंति ऊर्ध्वतासामान्यं, उभयनिश्चयाभावान्न्याय्यः संशय इत्यतः स्थितिमेतद् अथिच्चिय ते |जीवो इत्येवमादीनि / तदेवं संशयोत्पत्याऽस्तित्वं प्रसाध्य विपर्ययोत्पत्याऽपि प्रसाधयन्नाह-एवं विवरीतगाहेवि' ति एवं विप| यस्तपतिपत्तावपि न्यायो बोद्धव्यः, तथाहि-यथा विद्यमान एव पुरुषे स्थाणौ पुरुषाभिमानः, तथा बुध्यस्व योऽयं भवतः शरीर एवात्माभिमानो नासावात्मानमन्तरेणेत्यतोऽस्त्यात्मेति, नेदं शरीरमात्रमिति गाथार्थः // 2051 // अपि चायुष्मन् !| 'अत्थी'त्याद्यक्षरार्थः स्पष्टः / प्रतिपक्षवानयमजीवः व्युत्पत्तिमच्छुद्धपदप्रतिषेधात् , यत्र व्युत्पत्तिमतः शुद्धपदस्य च प्रतिषेधोऽनुश्रूयते प्रतिपक्षवांस्तद्यथाऽघटः, अघटो हि व्युत्पत्तिमच्छुद्धपदप्रतिषेधाद् घटप्रतिपक्षवान्, एवमजीवोऽपि जीवप्रतिपक्षवानिति, व्यतिरेकेण अखरविषाणादि, अखरविषाणप्रतिपक्षो हि खरविषाणं , तच्च सामासिकत्वान्न शुद्धपदमिति / 'नत्थी'त्यादि पच्छद्धाक्षरार्थः स्पष्टः, प्रयोगः-प्रतिपक्षसाधको नास्त्यात्मेति शब्दः, सतो निषेधात् नास्ति घट इति शब्दवत्, यतो निषेधेन प्रतिपक्षसाधनव्याप्तेः स्वभाबहेतुप्रयोगः, व्यतिरेकेण शुकशुके इति गाथार्थः॥ 2052 // स्यादनैकान्तिको हेतुः, असतोऽपि निषेधप्रवृत्तेः, उच्यते'असतो इत्यादि / यद्वाऽन्य एवायं प्रयोगार्थोऽभिप्रतो माष्यकारस्य, तत्र 'असतः' अविद्यमानस्य नास्ति प्रतिषेधः-न संमवत्यमावाभिधानं, अपि त्विदं न्यायतः सिद्धं यदुत सतो निषेधः, युक्तिमाह-संजोगादिपडिसेहओं ति संयोगादिमात्रप्रति