SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ वृत्ती OCALCORMA विशेषाव क्षेत्रादाविति गाथार्थः // 792 / / एतत्तिर्यग्, ऊर्ध्वमथ आह-'पढमेणे'त्यादि / स्पष्टार्था॥७९३।। 'आसीत्यादि। आस्यो-दष्टाः तासु आमौंषकोव्वाचार्य विषमेषामित्यासीविषाः ते द्वेषा-कर्ममेदेन जातिभेदेन च, तत्र जातिभेदेन चतुर्विधविकल्पा वृश्चिकमण्डूकोरगमनुष्यजातयो यथार्थस- ध्याद्या: लब्धयः | म्बन्धात् , कर्मवस्तु क्रियातस्तु तपश्चरणादितोऽन्यतो वा गुणतोऽनेकविधास्तद्यथा तिर्यश्चो मनुष्याः देवाश्चासहस्रारादिति गाथार्थः // 26 // // 794 / / 'मणेत्यादि / मनोज्ञानिग्रहणेन विपुलमतिः, प्रागुक्तमासीत् , स्वरूपज्ञापनार्थ, 'केवली य' ति केवली च चतुर्दा, कैः ? // 26 // इत्याह-सम्यक्त्वादिभिः क्षायिकैरिति गाथार्थः // एतदवस्तु मन्यमान आह 'ओहीत्यादि स्पष्टा, नवरं लद्धी एते मनःपर्यायकेवले अत उक्ते, प्रसङ्गायातत्वाच्चारणादिवत् ! 'पुग्वधर' ति पूर्वाणि धारयन्तीति पूर्वधराः, अहंदादयस्तु प्रतीता इति नियुक्तिगाथादयार्थः॥७९५-७९६॥ साम्प्रतमत्रैव वासुदेवादीनां महापुरुषाणां वीर्यान्तरायक्षयोपशमादिप्रभवं सामर्थ्यमुत्कीय॑ते-'सोलसे'त्यादि / गाथाः पञ्च / 'अच्छन्ति' आकर्षन्ति 'मुंजेज्ज'त्ति भुञ्जीत विलिम्पेत वा न चायेंत्याक्रष्टुं, ततः-सामान्यजनपदवलाद् बलदेवा बलवत्तराः, जिनवरेन्द्रास्त्वनन्तबलाः, समस्तवीर्यान्तरायकर्मक्षयादिति, शेषं स्पष्टत्वानाख्यातम् / तदेवमेता लब्धयः "किल * संक्षेपेणोक्ताः, साम्प्रतमेतदधिकारानुवृत्तेविमध्यमप्रमाणोपदर्शनाय चाह भाष्यकारः- 'खीर' इत्यादि / 'जो सुत्ते' त्यादि / | // 802-3 // उपसंहरबाह-'उदयेत्यादि // 804 // तदेवमभिधाय केषांचिन्मतमाशिशङ्कयिषुराह-'केई' इत्यादि / केचन प्रज्ञाभिदमानिनो व्याचक्षते यथा विंशतिरेव लन्धयः, नाधिका न्यूना वा, उक्तं च-अतः पूर्वपक्षतः 'केइ भणंति वीसं लद्धीओ,' भणंतु कावानुपपत्तिरित्याह-तत्र, लब्धेरतिशयत्वात्तस्य च जीवेष्वपरिमितत्वादिति गाथार्थः // 805 // अपि च यदि सत्यमेव विंशतिलेब्धयः स्युस्ततोऽन्यासामपि परिगणनं स्यात् , तथा च सति संख्यानियमो प्लान्येत, गणधरादिलन्धिपरित्यागप्रसङ्गात् , तथा RONACASEAS T LAB
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy