________________ अनुयोगाननुयोगयो. दृष्टान्ताः // 413 // विशेषाव.. मित्ति भणित्ता गओ, सो य सागरचन्दो तं मोऊण आसणे सयणे वा धिइं न लहइ, तं चेव दारियं फलए लिहतो नामं च गिण्हतो कोट्याचार्य अच्छइ, सोऽवि नारओ कमलामेलाए सगासं गओ, ताएऽवि पुच्छिओ-भयवं ! किंचि अच्छेरयं दिट्ठपुवन्ति ?, सो भणति-दुवे | वृत्ती दिवाणि, तीएवि कोउहल्लेणं पुच्छियाणि, कीइसाणित्ति ?, नारएण भणियं-रूवेण सागरचंदो विरूवत्तणेण नभसेणो, तओ सा // 413 // सागरचंदे मुच्छिया, नभसेणए विरत्ता, नारएण समासासिया, तेण गंतुं सागरचन्दस्स कहियं-जहा इच्छइत्ति, ताहे सागरचंदस्स | माया अन्ने य कुमारा आदन्ना मरइत्ति, संबो आगओ जाव पेच्छइ सागरचंदं विलबमाणं, ताहे णेण पिट्ठाउ ठाइऊण य अच्छीणि दोहि| वि हत्थेहिं मुच्छियाणि, सागरचंदेण भणियं-कमलामेलत्ति, संबेण भणियं-नाहं कमलामेला, कमलामेलोऽहं, ताहे सागरचंदेण भणि| यं-आमं, मम तुमं चेव विमलकमलदललोयणि कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मजं पाएत्ता अब्भुवगच्छाविओ, विगयमदो य चिंतेइ-अहो मए आलो अन्भुवगओ, इयाणिं किं सक्का काउं ?, निव्वहियव्यत्ति, तओ पज्जुण्णं पन्नत्तिं मग्गिउं जदिवस (विवाहो तद्दिवस) ते सागरचंदसंबपमुहा कुमारा उजाणं गंतुं नारयस्स सरहस्सं दारियं सुरंगाए उजाणं नेउं सारचन्दो परिणाविओ, ते तत्थ कीडंता अच्छंति, इयरे य दारियं न पेच्छंति, तओ मग्गंतेहिं उज्जाणे दिट्ठा, विजाहररूवविउविणो, नारायणो सबलो निग्गओ जाव अपच्छिमं संवरूवेणं पाएसु पडिओ, सागरचंदस्स चेव दिन्ना नभसेणतणया, अणु खमाविया, एत्थ सागरचंदस्स संबो &|| कमलामेलत्ति मन्नंतस्स अणणुयोगो, संबो एसोत्ति अणुओगो, उपसंहारः ग्राग्वत् 5 // संबस्स साहसंति-जंबुबई आणावण वासुदेवअहीरवेसकड्डणया। पिट्टण बंधण णियवेसदायणा दोण्हवि जगाणं // 1 // संबस्स Baa पुव्वं अणणुयोगो पच्छा अणुयोगो 6 // CAROLAGAURANGABAR ॐॐॐ