________________ वृत्ती विशेषाव द्रष्टव्यं, द्रव्यहेतुर्वा योऽनुयोगः स द्रव्यानुयोगः, द्रव्यस्य वा पर्यायेण योऽनुरूपो योगः, द्रव्येण वा योऽनुकूलो योगः, एवं बहुवचनतो- नामादिभिः कोवाचाय है ऽपि वाच्यं, यथा द्रव्याणां द्रव्यद्रव्येष्विति, यो वाऽर्थकथयत्यनुपयुक्त इति, एवं क्षेत्रकालभावत्रयेऽपि वाच्यमिति संक्षेपार्थः॥९८-९९॥ है अनुयोगोऽ | साम्पतं विशेषतो द्रव्यानुयोगं तावदाह-'दब्वें' त्यादि // द्रव्यस्य त्वनुयोगो द्वेषा, कथमित्यत आह-जीवद्रव्यस्य वा अजीवद्रव्यस्य ननुयोगश्च // 4 // वेति, पुनश्चैकैकस्मिन् जीवद्रव्ये अजीवद्रव्ये च द्रव्यादींश्चतुरो भेदान् जानीहि / तांश्च क्रमेणाह-'दब्वेणेत्यादि / 'द्रव्येण' // 404 // द्रव्यत एकं द्रव्यं, तच्च संखातीयपदेसमोगाढं, सच जीवः कालेऽधिकृतेऽनाद्यनिधनः, भावे चाधिकृतेऽस्य ज्ञानादयोऽनन्ताः पर्याया इति गाथार्थः॥१४००-१॥ 'एमेवें'त्यादि, 'समयादी'त्यादि, स्पष्टम् / इति द्रव्यस्यानुयोग इति गतम् // बहुवचनत आह 8. 'दव्वाणमित्यादि // इह द्रव्याणां बहूनामनुयोगः जीवाजीवानामनन्ता ज्ञानकृष्णादिपर्यायाः, तत्रापि चानेका मार्गणाः, स्वस्थाने द जीवाजीवद्रव्याणां, तत्र (जीवे) द्रव्यतोऽनन्तानि अनन्तपर्यायाणि च, परस्थानतः क्षेत्रकालाभ्यामसंख्येयानि, प्रायोविवक्षयेति, (अजीवे) द्रव्यानन्तपर्यायाणि स्वस्थानतः, (परस्थानतः) क्षेत्रकालाभ्यामसंख्येयानि प्रायोविवक्षयेति, द्रव्याणामिति गतम् / एवम् 'वत्तीए' इत्यादि / वादिनाऽनुयोगो द्रव्येण / दारं / अक्षस्त्वनुयोगो द्रव्यैः / दारं / अधिकरणे कल्प एकत्र व्यवस्थितोऽनुयोगं दयदा करोति / दारं / कल्पेषु तु बहुष्विति गाथार्थः // 1402-5 / / द्रव्यानुयोगः समाप्तः // खेत्तस्स खेत्ताणं वाऽणुयोगमाहमा'पन्नत्तीत्यादि // 6 // क्षेत्रेणाह-'जंबुद्दीवे'त्यादि स्पष्टा // बहुवचनमङ्गीकृत्याह-'खेत्तेही त्यादि, स्पष्टैव // दारं // 7-8 // अधिकरणमङ्गीकृत्याह-खेत्तम्मी'त्यादि / एकवचनबहुवचनतः स्पष्टैव, 'छलद्घवीसाए' ति अद्धछब्बीसाए जणवएसुत्ति गाथार्थः // 1409 // दारं // 'कालस्से'त्यादि / खेत्ताणुयोगो गओ // पुन्बद्धे एगवयणबहुवयणाई, कालेनानुयोगोऽनिलापहारः, 5